SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ विमलेन यथा कृतम् ॥ १॥” इति तन्न प्रेषणयोग्येयं, किन्तु भर्तृदेवता नायर्योऽतस्त्वयि स्वयमेतद्हणायायाते । न शक्नुमो वयं निराक मिति प्रतिपाद्य उचितप्रतिपत्तिपूर्व दिनपञ्चकं धृत्वा विसृष्टोऽसौ धनश्रिया सह समाजगाम स्वनगरं, राजकुल एव समर्पिता चरिका, कारितो धनश्रीसमानयनतुष्टचित्तेन महानुत्सवः, स्वगृहान्निष्काशितुमारब्धा । च श्रीप्रभा, निवारितो धनश्रिया, मम स्वसेयं नास्या अपराधगन्धोऽस्ति, ममैव पूर्वकृतकर्मविलसितमेतत्, यदुतम्-" सर्वः पूर्वकृतानां, प्राप्नोति हि कर्मणां फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥१॥" इति. मोचितश्चात्मा प्रव्रज्याथै, न मुक्ता भा, भणिता च-तिष्ठ वर्षसप्तकं, भुक्ष्व मयाऽनुरक्तेन सह तावदुदारभोगान, पश्चात्त्रं चाहं च ग्रहीष्यावश्चरमवयसि प्रव्रज्यां ततोऽसौ भतरनुरोधेन स्थिता गहवार गतेषु केषुचिद्दिवसेपु भणित्वा भर्तारं प्रचुरद्रव्यव्ययेन कारयामास महदेकं जिनायतनं, तत्रानवरतं महाप्रबन्धेन । पूजास्नात्रयात्रादिकरणकारणपरायणाया व्यतिक्रान्तानि सप्त वर्षाणि, भूयोऽपि विज्ञप्तो भर्ता प्रव्रज्यार्थ : ततोऽसौ जिनभवनाष्टाह्निकामहोत्सवकारणपूर्वकं प्रतिमायोग्याभरणसमकलादिषु प्रभूतद्रविणजातं वितीर्य समं|| धनश्रिया श्रीप्रभया च जीवानन्दाचार्यसमीपे सर्वविरतिदीक्षां समपात्तवान्, कालान्तरे च क्षपितप्रभतक्लिष्ट Jain Education inmo For Private Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy