________________
विमलेन यथा कृतम् ॥ १॥” इति तन्न प्रेषणयोग्येयं, किन्तु भर्तृदेवता नायर्योऽतस्त्वयि स्वयमेतद्हणायायाते । न शक्नुमो वयं निराक मिति प्रतिपाद्य उचितप्रतिपत्तिपूर्व दिनपञ्चकं धृत्वा विसृष्टोऽसौ धनश्रिया सह समाजगाम स्वनगरं, राजकुल एव समर्पिता चरिका, कारितो धनश्रीसमानयनतुष्टचित्तेन महानुत्सवः, स्वगृहान्निष्काशितुमारब्धा । च श्रीप्रभा, निवारितो धनश्रिया, मम स्वसेयं नास्या अपराधगन्धोऽस्ति, ममैव पूर्वकृतकर्मविलसितमेतत्, यदुतम्-" सर्वः पूर्वकृतानां, प्राप्नोति हि कर्मणां फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥१॥" इति. मोचितश्चात्मा प्रव्रज्याथै, न मुक्ता भा, भणिता च-तिष्ठ वर्षसप्तकं, भुक्ष्व मयाऽनुरक्तेन सह तावदुदारभोगान, पश्चात्त्रं चाहं च ग्रहीष्यावश्चरमवयसि प्रव्रज्यां ततोऽसौ भतरनुरोधेन स्थिता गहवार गतेषु केषुचिद्दिवसेपु भणित्वा भर्तारं प्रचुरद्रव्यव्ययेन कारयामास महदेकं जिनायतनं, तत्रानवरतं महाप्रबन्धेन । पूजास्नात्रयात्रादिकरणकारणपरायणाया व्यतिक्रान्तानि सप्त वर्षाणि, भूयोऽपि विज्ञप्तो भर्ता प्रव्रज्यार्थ : ततोऽसौ जिनभवनाष्टाह्निकामहोत्सवकारणपूर्वकं प्रतिमायोग्याभरणसमकलादिषु प्रभूतद्रविणजातं वितीर्य समं|| धनश्रिया श्रीप्रभया च जीवानन्दाचार्यसमीपे सर्वविरतिदीक्षां समपात्तवान्, कालान्तरे च क्षपितप्रभतक्लिष्ट
Jain Education inmo
For Private Personal Use Only