SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रीनवपदह. चतुथड. त्तादान ॥ १७५ ॥ Jain Education Inte | कर्माऽन्त्य समय समाराधितपञ्चनमस्कारस्मरणादिविधिर्मरणे विमलो धनश्रीश्च पञ्चमदेवलोकं ब्रह्मलोकनामकमगमत्, श्रीप्रभा तु सौधर्मदेवलोकें ललिताङ्गविमान एवोत्पदे, सावशेषतत्कर्मणा च ततश्रयुता भो अशोकदत्त | श्रेष्ठिन् ! भवत एवाशोकश्रीनामिका पुत्रिका जाता, सेयं तत्कर्मविपाकेन दौर्भाग्यमनुभवति एतच्च श्रुत्वा सा |जातिस्मरणोपलब्धपूर्व भवस्त्रवृत्तान्ता अश्रुपातं कुर्वन्ती विमलयशः सूरेः पादयोर्निपत्य--भगवन् ! स्त्रदीक्षादानेन ममानुग्रहः क्रियतामिति वदन्ती आचार्येण बभाषे - भद्रे ! तत्र नाद्यापि व्रतयोग्यताऽस्ति यतो वर्षपञ्चकादूर्ध्वमपयास्यति तवेदं । दौर्भाग्यनिबन्धनं कर्म, भविष्यति प्रबलो भोगफलकर्मोदयः, ततो भुक्तभोगा कियताऽपि कालेन प्राप्स्यसि व्रतयोग्यतामि | तरथा व्रतभङ्ग एव तवास्मिन् प्रस्तावे, ततोऽसौ यथाऽऽदिशति भगवांस्तथा करोमीत्यभिवाय स्थिता अत्रान्तरे माधवब्राह्मणोऽपि क्षमातलमिलन्मौलिः प्रणिपत्य विमलयशः सूरेः पादद्वन्द्वं पप्रच्छ - भगवन् ! मदीयपुत्रयो रुद्रमहेश्वरयोः स्वक्षेत्र प्रदेशगतयोरनवरतमेव वैरभाववर्त्तने अन्यत्र तु प्रीत्यवस्थाने किं कारणं ?, ततो भगवांखातुर्भाविक मरणकारण|मेतयोर्निधानादिवृत्तान्तं सविस्तरमची कथत तं च श्रुत्वा तावपि तत्क्षणादेव संजातजातिस्मरणौ स्वपूर्वभवालो| कनेन स्वयमेव विस्मितमानसावाचार्यस्य पादयोर्निपत्य पित्रादिलोकप्रत्यायनार्थे निधानं निरूप्य सुस्थानविनियोगेन " For Private & Personal Use Only श्री प्रभावृत्तं ॥ १७५ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy