________________
मंतो, बहूणं च दिणाणं चाउद्दसी आगमिस्सइ. तओ पुणोऽवि आरुहिऊण सिक्कगं हेटुओ पेक्खइ खाइरअंगारचिइं तओ उत्तिण्णो, एवं जाव चडउत्तरं करेइ ताव इओ दक्खेण चोरेण राइणो अंतेउरे खत्तं दाऊण रयणकरंडिया पाविया, गेण्हिडं णिग्गओ, कुढिया पिट्ठओ लग्गा. तओ सो ताण भएण तंमि चेव उज्जाणे पविट्ठो, कुढिएहिं चिंतियं-सो एस णासिही मारेरसइ वा. तओ उजाणं वेढिऊण चिट्ठामि पुणो पञ्चसे गहिस्सामि, सोऽवि तं णाउं
उज्जाणा परिसक्का जाव जलंतो दिवो अग्गी मणुस्सो य उत्तरचडं करेमाणो. चिंतिउं पवत्तो-किमेयंति, तओ तस्स | Kolसमीवे गओ, पुद्रं च-कओ तमं किमत्थं वाऽऽगओ, तेण भाणयं-अहं एयाओ जयराओ विज्जासाहणजओ विजं साहेउं चोरेण भणियं-एगचित्ताणं णिप्पकंपाणं विज्जा सिज्झइ. ण उण उत्तरचडाए, तेण भणियं-सच्चमेयं, किन्तु आरूढो संतो बीहेमि किं विज्जा सिज्झिहिति नवत्ति, चोरेण भणियं-केण विज्जासाहणो मंतो दिण्णो ?, तेण । भणियं-सावगेण, सो य मित्तो मज्झं, चिंतियं च तेण-सावगा कीडियाएवि पावं णेच्छंति, अओ सच्चमेव, एस साहेउं न सकइ, तओ तेण भणियं-अहं साहेमि, मम साहणोवायं मंतं च पयच्छ, अहं तुज्झ रयणकरंडियं देमि, तेण पडिवण्णं-एवं होउ, माहेसरो वितिगिच्छासमावण्णोचिंतेइ-इमा विज्जा सिज्झेज्ज ण वा ?, एसा उ पच्चक्खफलंति
Jain Education inJADI
For Private & Personel Use Only
fllww.jainelibrary.org