________________
श्रीनवपदव
ह. चतुर्थे
| यतना अतिचाराश्च गा. ६०-१
गुव्रते.
संभरइ वारवार, मुक्कलतरगं व गेण्हइस्सामि ।
एवं वयं पुणोऽविय मणेण नय चिंतए एवं ॥ ६ ॥ गृहीतपरिग्रहपरिमाणस्य श्रावकस्येयं यतना-यदुत — संस्मरति ' चिन्तयति ‘वारं २' भूयो भूयः एतावन्मात्रं । परिग्रहपरिमाणमेतावन्तं कालं यावन्मया गृहीतमित्येवं, तथा कथञ्चित्संक्षिप्ते गृहीते चतुर्मासादिनियमे न प्रचुरव्यवहाराद्याकाङ्क्षया 'मुत्कलतरकं' प्रचुरतरकमेव वाशब्दस्यैवकारार्थत्वाद् ‘ग्रहीष्यामि । उपादास्ये, एतत्समात्युत्तरकालमिति शेषः, “एतत् ' परिग्रहपरिमाणलक्षणं व्रतं' नियमं 'पुनः , भूयोऽपि चशब्दो यतनाप्रकारान्तरसमुच्चये 'मनसा' चेतसा 'न च' नैव 'चिन्तयेत् । ध्यायेत् ' एवं ' अमुना प्रकारेणेति गाथार्थः॥ व्याख्यातं यतनाद्वारमधुनाऽतिचारद्वारमस्यैवोच्यते
खेत्ताइहिरण्णाईधणाइदुपयाङ्कुप्पमाणकने ।
जोयणपयाणबंधणकारणभावेहि नो कुणइ ॥ ६१ ॥ क्षेत्रादिहिरण्यादिधनादिद्विपदादिकुप्यमानक्रमानिति, क्षेत्रमादिर्यस्येत्येवं सर्वपदेष्वात्मीयादिशब्देन बहु
१८४.
Jain Education International
For Private & Personal Use Only
maw.jainelibrary.org