SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ उक्तं भङ्गद्वारमधुना भावनाद्वारं निगद्यते पणमामि अहं निचं आरंभविवाजिआण विमलाणं । सबजगजीवरक्खणसमुज्जयाणं मुणिगणाणं ॥ २८॥ इह प्रतिपन्नप्रथमाणवतेन श्रावकेण त्रिकालमप्येवं चिन्तनीयं यथा 'प्रणमामि, प्रणिपतामि नमस्करोमीतियावत् अहमित्यात्मनिर्देशे 'नित्यं' सदा ' मुनिगणेभ्यः , साधुवृन्देभ्य इत्युत्तरेण सम्बन्धः, षष्ठयाश्चतुर्थ्यर्थत्वाद् , यदुक्तं- छद्री विभत्तएँ भन्नइ चउत्थी , सा च प्रणमामीति क्रियायोगे, यथा-"तस्मै तत्त्वविदां वराय जगतः शास्त्रे प्रणम्ये" ति, कीदृशेभ्यः? इत्याह-आरम्भविवर्जितेभ्यः, प्राकृतदत्वात् क्तान्तस्य परनिपातः, विवर्जितः-त्यक्त आरम्भः-पृथिव्याद्युपमदों यैस्ते तथा तेभ्यः, अत एव विगतो मलो-भावतः क्रोधादिरूपो येभ्यस्ते विमलास्तेभ्यः, विवर्जितारम्भत्वस्यैव विशेषणद्वारेण हेतुमाह-'जगति लोके 'जीवाः' सूक्ष्मबादरादिभेदभिन्ना एकेन्द्रियादिपञ्चेन्द्रियान्ताश्चतुर्दश, यदुक्तम्-" एगिदिय सुहुमियरा सन्नियर पणिदिया य सबितिचऊ। पज्जत्तापज्जत्ता भेएणं चोदसग्गामा ॥१७॥" जगज्जीवाः सर्वे च । Jain Education Interational For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy