________________
नवपद
.१०४
ते जगज्जीवाश्च सर्वजगज्जीवास्तेषां रक्षणं-पालनं तत्र सम्यक्-सिद्धान्तोक्तविधिना उद्यता-उद्यक्ताः सर्वजग-INमाणातिपाते जीवरक्षणसमुद्यतास्तेभ्यः, विशेषणसाफल्यं च हेतुहेतुमहावेन भावनीयं, तथाहि-रक्षायामनुयुक्ता नारम्भ ||पावसई
भावना मृत्यजन्ति न चात्यक्तारम्भा निर्मला भवन्तीति गाथार्थः ॥ १८ ॥
गा. २८-२९ उक्तं नवभेदमपि प्रथमाणुव्रतमिदानी द्वितीयस्यावसरस्तदपि नवभेदमतः प्रथमभेदेन तावदाह--
अणभूयं उब्भावइ, हूयं निण्हवइ तह य विवरीयं ।
गरिहा सावजं वा अलियं एमाइरूवं तु ॥ २९ ॥ 'अणहयं ति प्राकृतत्वाद् 'अभूतं' असत्यं तद् 'उद्भावयति' प्रकाशयति यदिति गम्यं, यथा । श्यामाकतन्दुलमात्र आत्मा ललाटस्थो हृदयस्थः सर्वव्यापी वेत्यादि, असत्यत्वं चैतद्वचसामनुभवबाधितत्वात, तथाहि-11 एतावन्मात्रत्वे आत्मनः सकलशरीराधारसुखदुःखाद्यनुभवो न भवेदिति सूक्ष्मधिया भावनीयं, सर्वव्यापित्वे शरीराबहिरपि चैतन्यमनुभूयेतेत्यादि दोषजातं ग्रन्थान्तरतः परिभाव्यम् , एवं-" एक एव हि भूतात्मा, देहे देहे व्यवस्थितः। ॥ १०४॥ एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥” इत्याद्यप्यभृतम्, एकात्मत्वे ह्येकस्य सुखदुःखबन्धमोक्षादिसद्भावे ।
in Educh an inte
For Private & Personal Use Only
way.jainelibrary.org