SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ | संस्कार ३ स्पृहे ४ न्द्रियालोक ५ वृष्यरस ६ विषया ७ विकथा ८ सस्कृति ९ संसक्तसेवा १० भेदादशविधाद ब्रह्मणो निवृत्तिरिति । अष्टधा त्वेवम्-" स्मरणं १ कीर्तनं २ कलिः ३. प्रेक्षणं ४ गुह्यभाषणम् ५। सङ्कल्पो ६ ऽध्यव. सायश्च ७, क्रियानिवृत्तिरेव ८ च ॥ १॥ एतन्मैथुनमष्टाङ्गं, प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टः लक्षणम् ॥ २॥” इति. अपिशब्दस्त्वेतदाह-एवमाद्यनेकप्रकारं ब्रह्मव्रतस्वरूपं विज्ञाय विवकिना यथोचित्यं व्रतग्रहणं विधेयमिति गाथार्थः ॥ ४८ ॥ व्याख्यातं यादृशद्वारेण चतुर्थाणुव्रतम्, अधुना यावढ़ेदवारस्यावसरः, ततो यावन्तो भेदा अस्य संभवन्ति तदुपदर्शनायाह-- _ ओरालियं च दिव्वं तिरियं माणुस्तयं पुणो दुविहं । माणुस्स सदाराईकाए सयकारणाईहि ॥ ४९ ॥ __अत्र च विषयविषयिणोरभेदोपचाराद् यावद्भेदं मैथुनं ताव दैव तहिरतिरित्यभिसन्धिना 'ओरालियं चे। त्यादि गाथासूत्रमुक्तम्, अस्य चैवं व्याख्या-द्विविधं मैथुनं, तदाह-औदारिकं च दिव्य मिति उदारैरुरालैर्वा । वैक्रियाद्यपेक्षया स्फारैरघनैश्च पुद्गलैर्निर्वृत्तमौदारिक औरालिकं वा शरीरं तद्विषयं तत्सम्बन्धि वा मैथुनमप्यभेदोप Jain Education ! For Private Personal Use Only ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy