________________
यावद्भववार यथाजायते
गा.
॥१४॥
श्रीनवपद-नाचारादौदारिकं, तिर्यङ्मनुष्यसम्बन्धीतियावत, अत एवाह सूत्रकृत्--' तिरियं माणुस्सयं पुणो दुविहं । ति पुनः- ह.चतुर्थ णुव्रते.
शब्दस्य विशेषणार्थत्वादौदारिकमिति विशिनष्टि, तत्किमित्याह-'द्विविधं' विभेदं, कथम् ?, उच्यते-तिरश्वामिदं तैरश्चं, मनुष्याणामिदं मानुष्यकं, तिर्यक्सम्बन्धि नरसम्बन्धि चेत्यर्थः, चकारः समुच्चये, स च भिन्नमस्तेन दिव्यं चेति योज्यते, दिवि भवं दिव्यं-देवलोकसम्बन्धि, वैक्रियमितियावत्, इदं च यद्यपि करणादिभेदेन सर्वमप्यनेकविधं तथाऽपि रूपलक्षणभेदत्वात्तद्वारेणैव शेषावगतेश्च मानुष्यमेवानेकविधमुपदिदर्शयिषुरुत्तराईमाह-'माणुस्से ' त्यादि, प्राकृतशैल्याऽत्रानुस्वारलोपात् मानुष्यं मैथुनं 'स्वदारादिकाये' स्वकलत्रपरकलत्रवेश्यादिशरीरविषये 'स्वककारणादिभिः। स्वकेन-स्वकरणेन कारणानुमतिभ्यां च विचिन्त्यमानमनेकविधं, भवतीति गम्यत इति गाथार्थः ॥ ४९॥ उक्तं यावद्भेदद्वारम्, अधुना यथा जायत इत्युच्यते, तत्र मैथुनव्रतं येन प्रकारेण जायते तदाह
दुविहं तिविहेण विउव्वियं तु एगविहतिविह तिरियमि' मणुयं चरिमे भंगे पञ्चक्खाणं चउत्थवए ॥ ५० ॥
॥१४॥
Jain Education inemalonal
For Private
Personal Use Only
www.jainelibrary.org