SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ यावद्भववार यथाजायते गा. ॥१४॥ श्रीनवपद-नाचारादौदारिकं, तिर्यङ्मनुष्यसम्बन्धीतियावत, अत एवाह सूत्रकृत्--' तिरियं माणुस्सयं पुणो दुविहं । ति पुनः- ह.चतुर्थ णुव्रते. शब्दस्य विशेषणार्थत्वादौदारिकमिति विशिनष्टि, तत्किमित्याह-'द्विविधं' विभेदं, कथम् ?, उच्यते-तिरश्वामिदं तैरश्चं, मनुष्याणामिदं मानुष्यकं, तिर्यक्सम्बन्धि नरसम्बन्धि चेत्यर्थः, चकारः समुच्चये, स च भिन्नमस्तेन दिव्यं चेति योज्यते, दिवि भवं दिव्यं-देवलोकसम्बन्धि, वैक्रियमितियावत्, इदं च यद्यपि करणादिभेदेन सर्वमप्यनेकविधं तथाऽपि रूपलक्षणभेदत्वात्तद्वारेणैव शेषावगतेश्च मानुष्यमेवानेकविधमुपदिदर्शयिषुरुत्तराईमाह-'माणुस्से ' त्यादि, प्राकृतशैल्याऽत्रानुस्वारलोपात् मानुष्यं मैथुनं 'स्वदारादिकाये' स्वकलत्रपरकलत्रवेश्यादिशरीरविषये 'स्वककारणादिभिः। स्वकेन-स्वकरणेन कारणानुमतिभ्यां च विचिन्त्यमानमनेकविधं, भवतीति गम्यत इति गाथार्थः ॥ ४९॥ उक्तं यावद्भेदद्वारम्, अधुना यथा जायत इत्युच्यते, तत्र मैथुनव्रतं येन प्रकारेण जायते तदाह दुविहं तिविहेण विउव्वियं तु एगविहतिविह तिरियमि' मणुयं चरिमे भंगे पञ्चक्खाणं चउत्थवए ॥ ५० ॥ ॥१४॥ Jain Education inemalonal For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy