________________
गा.४८.
श्रीनवपदह. चतुर्थे णुव्रते. .१४१॥
श्वासश्चतुर्थे ज्वरमादिशेत् ॥१॥ पञ्चमे दह्यते गात्रं, षष्ठे भक्तं न रोचते। सप्तमे तु भवेत्कम्पः, उन्मादश्चाष्टमे तथा॥२॥ यादशद्वार नवमे प्राणसन्देहो, दशमे जीवितं त्यजेत् ॥ अथवा दशवैकालिकनियुक्त्यनुसारेणैवमसम्प्राप्तकामो दशविधः-तथा च तदुक्तम्-" तत्थ असंपत्तोऽस्था १ चिंता २ तह सद्ध ३ संभरणमेव ४ । विक्कवय ५ लज्जनासो ६ पमाय 1 उम्माय ८ तब्भावे ९ ॥१॥ मरणं च १० होइ दसमंति, अस्या अर्थः-तत्रासंप्राप्त कामोऽयं 'अर्थे'ति अर्थन गर्थः-अदृष्टेऽपि विलयादौ श्रुतेस्तदभिप्रायमात्रमित्यर्थः । तत्रैवाहो रूपादिगुणा इत्यभिनिवेशेन चिन्तनं चिन्ता २ तथा श्रद्धा-तत्सङ्गमाभिलाषः ३ स्मरण-कल्पिततद्रूपस्यालेख्यादिविनोदः ४ विक्लवता-तच्छोकातिरेकेणाहारादिवपि निरपेक्षता ५ लज्जानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं ६ प्रमादः-तदर्थमेव सर्वारम्भेष्वप्रवर्त्तनं ७ उन्मादो-नष्टचित्ततया आलजालभाषणं ८ तहाका स्तम्भादीनामपि तद्बुद्धयाऽऽलिङ्गनादिचेष्टा ९ मरणं च-शोकाद्यतिरेकेण प्राणत्यागः १० इत्थमसंप्राप्तकामो दशविधः । दश चतुर्दश च मीलिताश्चतुर्विशतिस्तया रहितं-त्यक्तम् ।। अन्यथा वा ब्रह्मचर्यस्वरूपमभिधीयते-दशधा वाऽष्टधा वा, अपिवाशब्दावथवार्थी, ततोऽथवा दशधा ब्रह्माथवाऽष्ट-1 १४१ धेति, तत्र दशधा गन्धहरत्युक्तदशविधमैथुनादिरूपकामप्रत्येकवर्जनया, तथा च तदुक्तम्-" मैथुना १ नुस्मृति २
Jain Education
For Private Personel Use Only
wilvww.jainelibrary.org