SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ गा.४८. श्रीनवपदह. चतुर्थे णुव्रते. .१४१॥ श्वासश्चतुर्थे ज्वरमादिशेत् ॥१॥ पञ्चमे दह्यते गात्रं, षष्ठे भक्तं न रोचते। सप्तमे तु भवेत्कम्पः, उन्मादश्चाष्टमे तथा॥२॥ यादशद्वार नवमे प्राणसन्देहो, दशमे जीवितं त्यजेत् ॥ अथवा दशवैकालिकनियुक्त्यनुसारेणैवमसम्प्राप्तकामो दशविधः-तथा च तदुक्तम्-" तत्थ असंपत्तोऽस्था १ चिंता २ तह सद्ध ३ संभरणमेव ४ । विक्कवय ५ लज्जनासो ६ पमाय 1 उम्माय ८ तब्भावे ९ ॥१॥ मरणं च १० होइ दसमंति, अस्या अर्थः-तत्रासंप्राप्त कामोऽयं 'अर्थे'ति अर्थन गर्थः-अदृष्टेऽपि विलयादौ श्रुतेस्तदभिप्रायमात्रमित्यर्थः । तत्रैवाहो रूपादिगुणा इत्यभिनिवेशेन चिन्तनं चिन्ता २ तथा श्रद्धा-तत्सङ्गमाभिलाषः ३ स्मरण-कल्पिततद्रूपस्यालेख्यादिविनोदः ४ विक्लवता-तच्छोकातिरेकेणाहारादिवपि निरपेक्षता ५ लज्जानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं ६ प्रमादः-तदर्थमेव सर्वारम्भेष्वप्रवर्त्तनं ७ उन्मादो-नष्टचित्ततया आलजालभाषणं ८ तहाका स्तम्भादीनामपि तद्बुद्धयाऽऽलिङ्गनादिचेष्टा ९ मरणं च-शोकाद्यतिरेकेण प्राणत्यागः १० इत्थमसंप्राप्तकामो दशविधः । दश चतुर्दश च मीलिताश्चतुर्विशतिस्तया रहितं-त्यक्तम् ।। अन्यथा वा ब्रह्मचर्यस्वरूपमभिधीयते-दशधा वाऽष्टधा वा, अपिवाशब्दावथवार्थी, ततोऽथवा दशधा ब्रह्माथवाऽष्ट-1 १४१ धेति, तत्र दशधा गन्धहरत्युक्तदशविधमैथुनादिरूपकामप्रत्येकवर्जनया, तथा च तदुक्तम्-" मैथुना १ नुस्मृति २ Jain Education For Private Personel Use Only wilvww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy