SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ बृह अद नवते १९ ॥ Jain Education Int गता गेहूं, सोऽपि सार्थपतेः पुरः । सप्रहर्षं समागत्य, तद्वृत्तान्तं न्यवेदयत् ॥ २५ ॥ ततः प्रदोषकालेऽसौ कृत्वा स्नानविलेपने । गृहीतालङ्कृतिर्मित्रैः समेतस्तगृहं गतः ॥ २६ ॥ यच्च - रत्नदीपकृतोद्योतं, चित्रकर्मोपशोभितम् । लक्ष्मीकुलगृहं लोकलोचनानन्ददायकम् ॥ २७ ॥ उपविष्टश्च तत्रासौ, स्वयं दत्तासनस्तया । कृताङ्घ्रिक्षालनो वासशय्यायां विनिवेशितः ॥ २८ ॥ उचितप्रतिपत्त्या च तदीया मित्रमण्डली । प्रस्तुतैर्विदग्धालापैरनुरागविवर्द्धनैः | ॥ २९ ॥ स्थित्वा क्षणं गता यावत्स्वस्थानान्यचलस्ततः । सद्भावसारमारेभे, रन्तुमेष तया समम् ॥ ३० ॥ साऽपि नानाविधैर्बन्धप्रयोगकरणैस्तथा । तं ररञ्ज यथाऽन्यासां स्त्रीणां नामापि नेच्छति ॥ ३१ ॥ तत्प्रभृत्येव तुष्टोऽसौ वस्त्रालङ्कारभोजनैः । नानाविधोपचारैश्च, सेवते तामहर्निशम् ॥ ३२ ॥ केवलं कुट्टिनीभीता, तमेषा बहु मन्यते । ज्वलदङ्गारकल्पं तु, चेतसा कल्पयत्यलम् ॥ ३३ ॥ मूलदेवो यतस्तस्याश्चित्ताभीष्टोऽचलः पुनः । कुट्टिन्या अर्थलोभिन्या, उपरोधात्प्रवेशितः ॥ ३४ ॥ परं - कृत्रिमेणापि रागेण, तया सोऽप्यनुवर्त्तितः । तथा यथा दिवा रात्रौ पृष्ठं नैव स मुञ्चति ॥ ३५ ॥ अत एवोक्तम्- " कारिमकयाणुरागाण वित्तमहं परत्तमाणीणं । वेसाण कबड्डीणं वसं गओ को जए चुक्को ? ॥ ३६ ॥ " इतश्च - अचलो यत्प्रभृत्यस्य, विवेश भवनं धनी । तत्प्रभृत्येव नायाति, For Private & Personal Use Only मण्डिककथा ॥ ११९ ॥ Www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy