________________
बध्यन्त इति दोषद्वारगाथाभावार्थो, न चानिवृत्तिप्रत्ययो बन्धोऽसिद्धः, तस्यागमसिद्धत्वात्, तथाहि-अप्रत्याख्यानस्य पूर्वभवशरीराद्यपि सर्व मुत्कलमेवागमे प्रतिपादितं, यदुक्तम्-" बहेल्लया य मुक्केल्लया य देहा भवंमि जेऽणंता । तेसिमवोसिरियाणं बंधेणं घेप्पई जीवो ॥१॥" अत एव च दुष्कृतगर्हायां-“ गहिऊणं मुक्काई जम्मणमरणेसु जाई देहाइं । पावेसु पसत्ताई वोसिरियाई मए ताई ॥ १॥” इति पूर्वभवशरीरव्युत्सर्जनं । कारितमिति गाथार्थः ॥ गुणद्वारे
चाउम्मासिगऽवहिणा बहुयं गहियं न तस्स संपत्ती।
एवं नाउं विहिणा संखेवं कुणइ राईए ॥ १०६ ॥ चतुर्णी मासानां समाहारश्चतुर्मासं चतुर्मासेन निवृत्तश्चातुर्मासिकः स चासाववधिश्च चातुर्मासिकावधिस्तेन | चातुर्मासिकावधिना , मासचतुष्टयविहितमर्यादया 'बहुकं । प्रचुरं गृहीतं न तस्य' विवक्षितगृहीतस्य 'संप्राप्तिः । सम्यग् लाभः ‘एवं ज्ञात्वा' इत्थमवगम्य विधिना " उवउत्तो गुरुमूले संविग्गो इत्तरं व इयरं वा ।। गिण्हइ पच्चक्खाणं " इत्यादि शास्त्रान्तरोक्तेन विधानेन 'सङ्केपं । संवरणं करोति । विदधाति 'रजन्या रात्री,
Jain Education Interra
For Private & Personel Use Only
Www.jainelibrary.org