SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ वृत्तौ श्रीनव०बृहना||यस्यासावनिवत्तिप्रत्ययः 'बहः, प्रभतो 'बन्धः, कर्मबन्धः, कोऽर्थः -ज्ञानबलेन ज्ञानवताऽप्यनङ्गीकृत-IN|अकरणे दोदेशावका- प्रत्याख्यानेन कर्मबन्धो न निवारयितुं शक्यः, यद्यपि चैवं तथाऽपि' कश्चिन्महामोहग्रहगहीतचित्तवत्तिः 'नामदार गा. शिके. करोति, न विधत्ते 'मानं परिमाणं नियतत्वमिति योऽर्थः, 'दिवा' दिवसे, चशब्दो भिन्नक्रमे ' रजन्यां चेत्यत्र योज्यते, केन हेतुना ? इत्याह-प्रमादेन : विकथानिद्रादिना, यश्च न करोति तस्यायमेव प्रभूतN कर्मबन्धलक्षणो दारुणो दोष इति प्रकृतहारतात्पर्य, यहा जानन्तीति भिन्नमस्येति च, तेन च प्रकृतदेशाव काशिकं संबध्यते, 'अचोऽची' ति लोपेन च ' जाणंतस्से ' ति रूपं भवति, यथा-" मोत्तूण पत्तनियरं जडाण| नियपरिमलं समप्पते । सहस्सुम्मूलणदुक्खं वालय ! बालोऽसि किं भणिमो ? ॥१॥" अत्र 'सहस्सुम्मलण :ति 'अचोऽची' ति लोपः, अकरण इत्याध्याहारः, अपिशब्द एवार्थे, स च बहुशब्दादने दृश्यः, 'तहवि न । करेइ माणं, ति. अत्रापि प्राकृते लिङ्गविभक्तिवचनानां व्यत्ययो बहुलमिति लक्षणेन 'करिती । ति द्रष्टव्यं, ततश्चायमर्थः-अस्य देशावकाशिकस्याकरणेऽनिवृत्तिप्रत्ययो बहुरेव बन्धः, एवं जानन्ति तथाऽपि दिवा रात्रौ वा कदाचिदिति यावन्मानं न कुर्वन्ति प्रमादेन हेतुना, ये च जानन्तोऽपि न कुर्वन्ति तेनैवाविरतिप्रत्ययेन बन्धेन | ॥६६॥ Jain Eduentan In For Private & Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy