SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ श्रीनवबृह वृत्ती देशावका शिके. अयमत्र भावार्थः-चातुर्मासिकमासिकाद्यवधिना यत् कनकधनधान्यादि व्यवहरणीयतया मुत्कलीकृतं तस्य रात्र्यादौ । गुणद्वारं गा. १०६ काम|विवक्षिते काले यदा व्यवहारो न संभवति तदा गर्वादिसमीपे संवरणमेव विवेकिना कार्य. तेन कृतेनाश्रवनिरोधाद. देवकथा. अकृतेन त्वविरतिप्रत्ययबन्धभावादिति गाथार्थः ॥ अत्र च कामदेवो दृष्टान्तः, तत्कथासूचिका चेयमन्यत्र गाथा चंपाए कामदेवो पडिमं पडिवण्णु सव्वराईयं । सक्कपसंसा देवोवसग्ग वीरेण परिकहणं ॥१॥" अस्याश्च भावार्थः । कथानकेनोपदय॑ते चम्पायां नगर्यामधिगतजीवाजीव उपलब्धपुण्यपाप आश्रवसंवरविनिर्जराकुशलो बन्धमोक्षविचारविचक्षणः । परमभक्तिसमाराधिताष्टादशदोषविनिर्मुक्तदेवः कामदेवो नाम श्रावको बभूव,-कृतदेवगुरुसपर्या सुशीलधुर्या विनीततावर्या । परिहतसकलाकार्या भद्राख्या तस्य वरभार्या ॥१॥ तेन च भगवतो महावीरतीर्थकृतोऽन्तिके परिग्रहपरिमाणमङ्गीकृतं यथा वद्धिप्रयक्ताः षट कोटयः षट कोटयो निधानप्रयक्ताः प्रविस्तरप्रयुक्ताः षट च सर्वा 3 कोटयो मे धनस्य, हलशतानि पञ्च बोहित्थशतानि पञ्च दशदशसहस्रपरिमाणा दश गोवर्गाः, शेषं च व्युत्सृष्टं मया द्विविधं त्रिविधेन स्वपरिग्रहात्, एवं चैतावत्परिग्रहसमेतः स्थितो विंशतिवर्षाणि, केवलमष्टमीचतुर्दश्यादितिथिषु सर्वदैव विहित Jan Education Intematon For Private Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy