________________
श्रीनवबृह
वृत्ती देशावका
शिके.
अयमत्र भावार्थः-चातुर्मासिकमासिकाद्यवधिना यत् कनकधनधान्यादि व्यवहरणीयतया मुत्कलीकृतं तस्य रात्र्यादौ । गुणद्वारं गा.
१०६ काम|विवक्षिते काले यदा व्यवहारो न संभवति तदा गर्वादिसमीपे संवरणमेव विवेकिना कार्य. तेन कृतेनाश्रवनिरोधाद.
देवकथा. अकृतेन त्वविरतिप्रत्ययबन्धभावादिति गाथार्थः ॥ अत्र च कामदेवो दृष्टान्तः, तत्कथासूचिका चेयमन्यत्र गाथा
चंपाए कामदेवो पडिमं पडिवण्णु सव्वराईयं । सक्कपसंसा देवोवसग्ग वीरेण परिकहणं ॥१॥" अस्याश्च भावार्थः । कथानकेनोपदय॑ते
चम्पायां नगर्यामधिगतजीवाजीव उपलब्धपुण्यपाप आश्रवसंवरविनिर्जराकुशलो बन्धमोक्षविचारविचक्षणः । परमभक्तिसमाराधिताष्टादशदोषविनिर्मुक्तदेवः कामदेवो नाम श्रावको बभूव,-कृतदेवगुरुसपर्या सुशीलधुर्या विनीततावर्या । परिहतसकलाकार्या भद्राख्या तस्य वरभार्या ॥१॥ तेन च भगवतो महावीरतीर्थकृतोऽन्तिके परिग्रहपरिमाणमङ्गीकृतं यथा वद्धिप्रयक्ताः षट कोटयः षट कोटयो निधानप्रयक्ताः प्रविस्तरप्रयुक्ताः षट च सर्वा 3 कोटयो मे धनस्य, हलशतानि पञ्च बोहित्थशतानि पञ्च दशदशसहस्रपरिमाणा दश गोवर्गाः, शेषं च व्युत्सृष्टं मया द्विविधं त्रिविधेन स्वपरिग्रहात्, एवं चैतावत्परिग्रहसमेतः स्थितो विंशतिवर्षाणि, केवलमष्टमीचतुर्दश्यादितिथिषु सर्वदैव विहित
Jan Education Intematon
For Private
Personal Use Only