SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीववपवृष्टः बान्ता इ. चतुर्वे व्रते. ॥१५ ॥ माणामनेन केनापि, लक्षण! समागच्छ २ शीघ्रं, पश्चादागतोऽपि किं करिष्यसि दूरदेशनीतायां मयि ?, जटायो ! त्वं च सीतारकिमुपेक्षसे माममेन नीयमानां ?, स्वामिना विपक्षविजयाय गच्छता त्वं द्वितीयो मम दर्शित इत्यादि प्रलपन्ती/ यावत्कियन्तमपि देशविभागं निनाय तावदुत्थाय जटायुपक्षिणा गाढं चञ्चुप्रहारैः प्रहर्तुमारेभे रावणः, तेन कुपितेन । चन्द्रहासखड्डप्रहोरण विलूनपक्षद्वयः पातितः पृथिव्यामसौ, स्वयं च स्वीकृत्य जनकतनयां पुष्पकविमानेन गतो लङ्कापुर्या, इतश्च रामो यावलक्ष्मणसमीपं गतस्तावत्तेनोक्तं-सीतामेकाकिनी मुक्त्वा किंनिमित्तं समागतः ?, स आह-सिंहनाद ते श्रुत्वा साहाय्यहेतवे, लक्ष्मणेनोक्तं हा भ्रातः ! छलितस्त्वं केनापि, नूनमपहृता वैदेही, तद्गच्छ । तूर्णम्, इत्यभिहितो यावद्द्यावृत्त्य गतस्तं प्रदेशं तावत्तं सीताशून्यमालोक्य कतिचित्पदान्यग्रतो गत्वा कण्ठगत-|| प्राणं जटायु दृष्ट्वा नूनमस्मद्वरेण केनचिदमुं हत्वा नीता सीतेति विचिन्त्य तस्य नमस्कारप्रत्याख्यानप्रदानपुरस्सरं निर्यामणां कृत्वा सीतामन्वेष्टुं प्रवृत्तः, जटायुश्च तदत्तनमस्काराद्यनुभावेन माहेन्द्रकल्पे प्रधानदेवो जातो, रामदेवश्च प्रयत्नविहिततदन्वेषणोऽपि न यावत्तामीक्षांचके तावत्क्षणं मुमूर्च्छ क्षणं विललाप क्षणं विचचार क्षणं वनदेवता उपालेभे, अत्रान्तरे समागतो विनाश्य खरदूषणं लक्ष्मणो विराधिताभिधानखचरद्वि .. ... ॥१५ ॥ Jain Education internation For Private Personal Use Only Liainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy