SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ इह यतनापरो धर्मध्यानोपगतादिविशेषणो भवतीति प्राग्भणनेन तत्त्ववृत्त्या मनःप्रभृतीनां सुप्रणिधानस्य विधेयत्वमुक्तं, दुष्पणिधाने तु का वार्त्तत्याह-मनोवचःकायानां दुष्प्रणिधानं पुनर्विवर्जयेच्छ्राद्धः, पुनःशब्दः प्रागुपात्तोऽप्यत्र योज्यते, भावना तु पातनिकयैव दर्शिता, न चैतदेव विवर्जयेत्, किन्त्वन्यदपि, तथा चाह-"सामाइयसइअकरणं "ति सामायिकस्मृत्यकरणमनवस्थितकरणं च चस्य गम्यमानत्वात्, ननु कुत एतद्विवर्जयेत् ? इत्याह-यत इति शेषो, यतोऽतिचार इति, अयं च प्रत्येकं योज्यते, यथा मनःप्रभृतीनां दुष्पणिधानमतिचारः, सामायि कस्मृत्यकरणमतिचारोऽनवस्थितकरणं चातिचार इति, अनवस्थितकरणमपि सामायिकस्यैव, सान्निध्यादित्येवं योजनेति Mगाथार्थः ॥ अतिचारपदभावना चेयं-मनोदुष्प्रणिधानं नाम गृहादिगतसुकृतदुष्कृतचिन्तनारूपं, वागदुष्प्रणिधानं । तु असमंजसासत्यादिभाषणं, कायदुष्प्रणिधानमप्रत्युपेक्षिताप्रमार्जितस्थानकायनिवेशनं, एतानि च सामायिकस्थोऽपरित्यजन् सामायिकफलं न लभत एव, यदुक्तम्-" सामाइयंति काउं घरचिंतं जो उ चिंतए सडो । अट्टवसटोवगओ निरत्थयं तस्स सामइयं ॥ १॥ कडसामइओ पुट्विं बुद्धीए पेहिऊण भासेज्जा । सइ निरवजं वयणं अन्नह सामाइयं न भवे ॥२॥ अनिरिक्खियापमन्जिय थंडिल्ले ठाणमाइ सेवंतो । हिंसाभावेऽवि न सो कडसाम-11 Jain Education Helonal For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy