SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीनवपदवृहभागीप भोग० ॥ २०५ ॥ - ||दितम् । राजन् ! स कुष्ठिनो रूपं, परित्यज्य नभोऽगमत् ॥ १० ॥ तच्छ्रुत्वा पश्य कीदृक्षमाश्चर्यमिति विश्रुतः पप्रच्छ मुनिपं भूपः, स्वामिन् ! कोऽसौ ? निवद्यताम् ॥ ११ ॥ ततश्च योऽसौ यथा च देवत्वं प्राप्तो येन च हेतुना । तादृग्रूपधरस्तत्र, चकार रसिकाभ्रमम् ॥ १२ ॥ सर्वे निवेदयामास, मुनीशो नृपतेः पुरः । अतीतानागतज्ञाता, संप्रश्नविषयीकृतः ॥ १३ ॥ भूयोऽप्युवाच राजेन्द्रो, ज्ञातं तावदिदं मया । स्वामि- | न्नाशीर्वचस्तावत् किं निमित्तं त्वदादसौ ॥ १४ ॥ अर्हन्नुवाच संसारे, निःसारे किमु तिष्ठसि ? मोक्षं व्रजेति बुद्धयाऽसौ, मां म्रियस्वेत्यभाषत ॥ १५ ॥ सौख्यं ते जीवतो भूप !, मृतस्य नरके गतिः । तेन त्वामुक्तवानेष, जीवेति वचनं हितम् ॥ १६ ॥ अभयस्त्विह धर्मादीन्, जीवन् स्वीकुरुते मृतः । सुरेपूउत्पत्स्यते तेन, प्रोक्तो जीव म्रियस्व वा ॥ १७ ॥ कालसौकरिकरत्वत्र, तिष्ठन् पापं चिनोत्यलम् । नारकः स्यान्मृत| स्तेन निषिद्ध द्वितयादपि ॥ १८ ॥ अतः श्रुत्वाऽऽत्मनः पातं नरके प्राह भूपतिः । युष्माढशेष्वपीशेषु कथं | मे नरके गतिः १ ॥ १९ ॥ व्याजहार जिनो भूप !, बद्धायुर्नरके भवान् । प्रागेव तेन तेऽवश्यं, गतिस्तत्र भविष्यति | ॥ २० ॥ अवश्यंभाविनो भावाः, न च शक्या महीपतेः ! । अन्यथा कर्त्तुमस्माभिरन्यैर्वाऽमरनायकैः ॥ २१ ॥ Jain Education International For Private & Personal Use Only सेडुवकाज दृष्टान्तः ॥ २०५ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy