SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ नारीणा,वार्ता तैश्च निवेदिता। तैरालोक्य ततः प्रोक्तं, यथाऽयं पूर्वजन्मनि॥१७॥ श्रावको जिनधर्मज्ञः, आसीदेवस्ततोऽजनि। भिक्षुसंसर्गदोषेण, मिथ्यात्वमधुना गतः॥ १८ ॥ तदेतं ब्रूत भो ! गत्वा, नमस्कारपुरस्सरम् । भो ! भो ! बुद्धयः । स्व २, मोहं गुह्यक ! मा गमः ॥१९॥ आचार्यादेशतः पश्वाच्छावकैर्विहिते तथा । मोहमुत्सृज्य जातोऽसौ, ततः सम्यवक्त्वभावितः ॥ २० ॥ संसर्गदोषतोऽप्येवं, मिथ्यात्वं जायते यतः । कुतीर्थिकैः समं सङ्गो, न कार्योऽतः सुबुद्धिभिः l॥२१॥ शासनदेव्यनुभावात् सौराष्ट्रश्रावकस्य चरितमिदम् । कथितं गोष्ठामाहिलकथानकं साम्प्रतं ब्रूमः ॥२२॥ | तेणं कालेणं तेणं समएणं इहवे जंबुद्दीवे २ दाहिणभरहद्धमज्झिमक्खंडे अस्थि अवंती नाम जणवओ, जो या वइसेसियदंसणाहिप्पाउव्व दव्वसमवायसत्ताहिडिओ गुणविसेससोहिओ य, ण उण दूसियपहाणपुरिसवाउत्ति, अविय. जो पढमं पढमजिणेणऽवंतिनामस्स निययतणयरस । दिण्णो गओ पसिद्धिं पच्छा तरसेव नामेण ॥१॥ तत्थ नंदणवणव्य विबुहजणवल्लहं दसपुराहिठ्ठाणं, जं च ठाणट्ठाणदीसंताणंतसुंदररंभाभिरामं अपरिमयतिलोत्तममणुव्वसियमेकर. भातिलोत्तमोवसोहियस्स सयउव्वसियरस कुणइ परिभवं सुरवइपुरस्स, तत्थ य अणवरयनमंताणंतसामंतमउलिमालापरिगलितसुरहिपरिमलुप्पीलकुसुमसमूहसमच्चियचलणकमलो कमलायरो ब्य लच्छिनिवासो वासवो Jain Education Intalt For Private & Personel Use Only ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy