SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ श्रीनव०बृहन वृत्ती पौषधे. २१२ ॥२७१३ आहारश्च प्रागुक्तो देहसत्कारश्च-शरीरभूषा ब्रह्म च-ब्रह्मचर्य 'वावारत्ति 'अचोऽचीति लोपे अव्यापारश्च- | भिवद्वारं गा. al हलादिकर्मत्यागः, आहारदेहसत्कारब्रह्माव्यापारास्तेषां पोषध आहारपोषधो देहसत्कारपोषधो ब्रह्मचर्यपोषधोऽव्यापार-al पोषधः,स'चतुर्की' चतुर्भिः प्रकारैश्चतुर्भेद इत्यर्थः तद्यथा-आहारपौषधो देहसत्कारपौषधो ब्रह्मचर्यपौषधोऽव्यापारपौषध । इति, पौषधशब्दस्याहारादिपदैःप्रत्येकं सम्बन्धाद्, एकैकोऽपि चाहारपौषधादिः द्विविधः विभेदो ज्ञातव्य इति सम्बन्धः, । कथमित्याह- देसे सव्वे यत्ति देशविषयः सर्वविषयश्च, तत्र देशविषय आहारपौषध एकभक्तादिः, सर्वविषयस्तु । चतुर्विधाहारनिरोधेन चतुर्थतपः, देहसत्कारपौषधोऽपि देशविषयोऽस्नानपौषधादिः सर्वविषयस्तु सर्वस्यैव स्नानोहर्त्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्राभरणादेः शरीरसत्कारस्य रागबुद्धया परिहारः, ब्रह्मचर्यपौषधो देशे दिवैव रात्रावेव ।। सकृदेव हिरेव वेत्यादिनियमेन मैथुनासेवन, सर्वत्र त्वहोरात्रं यावद्ब्रह्मचर्यपालनं, चरमस्तु देशत एकतरस्य कस्यापि १ व्यापारस्याकरणं, सर्वतस्तु सर्वेषामेव व्यापाराणां हलशकटगृहकर्मादीनामकरणं, इह चाव्यापारविषये यो देशतः पौषधं करोति स सामायिकं करोति न वा, यस्त सर्वतः पौषधं करोति स नियमात्सामायिकं करोति. यदि न विदधाति तदा तत्फलेन वंच्यते यतः सर्वतोऽव्यापारपौषधिकः सावधव्यापाररहितो ध्यानाध्ययनादिविशुद्धव्यापारः Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy