________________
आणंदो पुच्छइ ओही गिहत्थस्स ॥६॥ किं जायइ एमाणो ? भणइ तओ गोयमो हवइ किं तु । नहु एमाणो ताहे, | विप्पडिवत्तीऍ जायाए ॥ ७॥ भणियं आणंदेणं गोयम ! पुच्छेज्ज जिणवरं वीरं । मा कुण विप्पडिवत्तिं अम्हं तुम्हं च स पमाणं ॥८॥ तओ भिक्खानियत्तेण पुच्छिओ गोयमसामिणा महावीरो-भयवं ! ओहिण्णाणपरिमाणे किं! आणंदो असन्भृयवाइत्ति मं खामेउ ? अहं वा आणंदं खामेमि ?, परमेसरेण भाणिय-खामसु गंतुं आणंदसावयं तुज्झ एत्थ अइयारो । गोयम ! जाओ विवरीयओहिपरिमाणकहर्णण ॥ १॥ तो तक्खणंमि आणंदखामणं
कुणइ गोयमो गंतुं । आणंदोऽविह विहियाणसणो पत्तो सुरावासं ॥ २॥ आनन्दकथानकं समाप्तं, एतच्च विस्तरत 1 उपासकदशाङ्गे ।। अधुनाऽस्यैव व्रतस्य यतनोच्यते
जहसत्तीए उ तवं करेइ ण्हाणाइ परिमियं चेव ।
दिय वंभयारि रति मियं च वावारसंखेवं ॥ १६ ॥ शक्तिः-सामर्थ्य तस्या अनतिक्रमो यथाशक्ति तेन, किमित्याह-'तपः अनशनादिरूपं करोति' निवर्त्तयति, 'तुः । पूरणे, भावार्थस्त्वयम्-बही स्तोका वा यावती तपःकरणे शक्तिस्तस्या अनुल्लङ्घनेनानशनायामाम्लादि विदधाति.
Jain Education
For Private
Personal use only
Ghaw.jainelibrary.org