SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ आणंदो पुच्छइ ओही गिहत्थस्स ॥६॥ किं जायइ एमाणो ? भणइ तओ गोयमो हवइ किं तु । नहु एमाणो ताहे, | विप्पडिवत्तीऍ जायाए ॥ ७॥ भणियं आणंदेणं गोयम ! पुच्छेज्ज जिणवरं वीरं । मा कुण विप्पडिवत्तिं अम्हं तुम्हं च स पमाणं ॥८॥ तओ भिक्खानियत्तेण पुच्छिओ गोयमसामिणा महावीरो-भयवं ! ओहिण्णाणपरिमाणे किं! आणंदो असन्भृयवाइत्ति मं खामेउ ? अहं वा आणंदं खामेमि ?, परमेसरेण भाणिय-खामसु गंतुं आणंदसावयं तुज्झ एत्थ अइयारो । गोयम ! जाओ विवरीयओहिपरिमाणकहर्णण ॥ १॥ तो तक्खणंमि आणंदखामणं कुणइ गोयमो गंतुं । आणंदोऽविह विहियाणसणो पत्तो सुरावासं ॥ २॥ आनन्दकथानकं समाप्तं, एतच्च विस्तरत 1 उपासकदशाङ्गे ।। अधुनाऽस्यैव व्रतस्य यतनोच्यते जहसत्तीए उ तवं करेइ ण्हाणाइ परिमियं चेव । दिय वंभयारि रति मियं च वावारसंखेवं ॥ १६ ॥ शक्तिः-सामर्थ्य तस्या अनतिक्रमो यथाशक्ति तेन, किमित्याह-'तपः अनशनादिरूपं करोति' निवर्त्तयति, 'तुः । पूरणे, भावार्थस्त्वयम्-बही स्तोका वा यावती तपःकरणे शक्तिस्तस्या अनुल्लङ्घनेनानशनायामाम्लादि विदधाति. Jain Education For Private Personal use only Ghaw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy