SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ पाथेयसंयुतः ॥ ८६ ॥ गच्छंश्च दिवसैः कैश्चित, संप्राप्तोऽसौ महाटवीम् । क्षीणसंबलकस्यास्य, सद्धतो मिलितस्ततः । ॥ ८७ ॥ सक्तुपोट्टलिकाहस्तस्तं वीक्ष्यैष व्यचिन्तयत् । पाथेयेनाहमप्यस्य, लङ्घयिष्ये महाटवीम् ॥ ८८ ॥ ततस्तेन । समं गन्तुं, प्रवृत्तो यावदागतः । मध्याह्नसमयस्तीवस्ततो वीक्ष्य सरोवरम् ॥ ८९॥ मार्गासन्नतरं सारं, तथा न्यग्रोध पादपम् । छायायां तस्य विश्रान्तौ, तो क्षणं सद्धटस्ततः ॥ ९० ॥ उत्थाय नीरतीरे च, भूत्वा सक्तूनभक्षयत् । । दास्यत्येष ममाप्येवं, मूलदेवस्त्वचिन्तयत् ॥ ९१ ॥ आलापमप्यकुर्वाणस्तेन साई च सहटः। सक्तुपोट्टलिका बद्ध्वो, चचाल कृपणाशयः ॥९२॥ मूलदेवोऽपि मे चिन्तामग्रे क्वापि करिष्यति । एवमालोचयश्चित्ते, तत्पृष्ठे व्यलगत्पुनः ॥१३॥ दिनत्रयं व्यतिक्रान्तमेवं तस्य तदाशया । महाटवीं व्यवच्छिद्य, ग्रामनैकटयमागतौ ॥ ९४ ॥ मूलदेवस्ततश्चित्ते, व्यवस्थापितवानिदम् । एतदाशानुभावेन, लडिन्तेयं महाटवी ॥ ९५ ॥ उपकर्तुं तदेतस्य, शक्यते न मयाऽधुना । । संकल्प्यैवमवादीतं, भो भो भद्र ! यदा मम ॥ ९६ ॥ राज्यलाभ विजा कारं ते, यथाशक्ति करोम्यहम्॥९७॥ युग्मम् । इत्येवमुक्त्वा मुक्त्वा तं, स्वयं ग्रामं विवेश सः। भिक्षार्थ तत्र लब्धाश्च, कुल्माषाः पूरिता पुटी ॥९८ ॥ व्यावृत्तः संप्रवृत्तश्च, तडागाभिमुखं ततः । भिक्षार्थ ग्राममायान्तं, साधुं मासोपवासिनम Jain Education a l For Private & Personel Use Only Y ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy