________________
श्रनिवपदहत्ती अदतादाने
॥ १२१ ॥
Jain Education Inte
न्तया किं तत्रैतया ? ॥ ७४ ॥ ततः सोद्वेगचित्ताऽसौ तं तत्रैव व्यवस्थितम् । स्त्रपयितुं समारेभे, शनैर्नात्युष्णवारिणा ॥ ७५ ॥ तद्भावं स तु विज्ञाय तथा क्षुद्रतया जलम् । चिक्षेपोष्णं यथाऽधःस्थो, दह्यमानः स निर्गतः ॥७६॥ तं निर्यातं स वीक्ष्याह, गृहीत्वा केशसञ्चये । किं करोमि तवेदानीं प्राप्तक्षुण्णस्य कथ्यताम् ? ॥ ७७ ॥ सोऽब्रवी द्रोचते तुभ्यं, यत्तदेव विधीयताम् । ततोऽसौ चिन्तयामास, महात्माऽसावहो ! अयम् ॥ ७८ ॥ मनागपि न | दीनत्वमापन्नव्यसनोऽपि यः । प्रकाशयति यद्वाऽत्र, सतामेतत्कुलव्रतम् ॥ ७९ ॥ यदुक्तम् - " विपदि न यस्य विषादः सम्पदि हर्षो रणे च धीरत्वम् । तं भुवनतिलककल्पं जनयति जननी सुतं विरलम् ॥ ८० ॥ " किञ्च विरला एव संसारेऽनवाप्तव्यसना जनाः । अनुपायजीविनः स्थायिसौख्या वाच्यविवर्जिताः ॥ ८१ ॥ उक्तञ्च - " कस्य वक्तव्यता नास्ति ? सोपायं को न जीवति ? । व्यसनं केन न प्राप्तं ?, कस्य सौख्यं निरन्तरम् ? ॥८२॥ " विचिन्त्यैवं | ततस्तेन, मामप्येवंविधापदि । विमुञ्चेस्त्वं महाभाग !, गदित्रैवं विसर्जितः ॥ ८३ ॥ पराभवपदापन्नो मूलदेवो व्यचि - न्तयत् । स्वमुखं दर्शयिष्यामि, कथं लोकस्य साम्प्रतम् ? ॥ ८४ ॥ यतः - " धनमानविहीनेन, नरेणापुण्यभोगिना । सवासा यत्र नेष्यन्ते, गन्तव्यं तत्र कुत्रचित् ॥ ८५ ॥ इत्येवं चिन्तयित्वाऽसौ बिन्नातटपुरं प्रति । प्रवृत्तो गन्तुमेकाकी, स्वल्प.
For Private & Personal Use Only
$559-549
दोषद्वारे म ण्डिककथा.
।। १२१ ॥
www.jainelibrary.org