SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ क्रमे । दुष्णापाणि न चैतानि, विषयासक्तचेतसाम् ॥६३ ॥ यदुक्तम्-“कोऽर्थान् प्राप्य न गर्वितो ? विषयिणः कस्यापदोऽस्तं गताः?, स्त्रीभिः कस्य न खण्डितं भुवि मनः? को नाम राज्ञां प्रियः? । कः कालस्य न गोचरान्तरगतः? कोऽर्थी गतो गौरवं ?, को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ? ॥ ६४ ॥” ततोऽन्येद्युस्तयाऽभाणि, IN सार्थनाथोऽचलो यथा । त्वमद्य देवदत्ताऽग्रे, स्वस्य ग्रामगमं वद ॥ ६५ ॥ मूलदेवं गृहे येन, सा प्रवेशयति । द्रुतम् । ततः प्रदोषवेलायामागत्य निगृहाण तम् ॥ ६६ ॥ एवमुक्तेन तेनापि, सर्वमेतदनुष्ठितम् । देवदत्ता ततो । हृष्टा, मूलदेवमथाह्वयत् ॥ ६७ ॥ विज्ञाय तं समायातमचलस्तजिघृक्षया । पुरुषैर्वेष्टयामास, सर्वतस्तन्निकेतनम् । ॥ मूलदेवो भयत्रस्तः, पर्याधो व्यवस्थितः, । खडव्यग्रकरस्तस्मिन्नचलोऽपि समागतः ॥ ६९ ॥ उपविष्टश्च पल्यङ्केऽवगम्य तमधः स्थितम् । देवदत्ता समादिष्टा, स्नानहेतुप्रसिद्धये ॥ ७० ॥ आदेशानन्तरं सर्व. तस्य निष्पाद्य शासनम् । समस्तस्नानपोतं च, बभाणैतदसावमुम् ॥ ७१ ॥ एतत्त्ववचनान्नाथ !, स्नानाय प्रगुणीकृतम् । आसनादि तदुत्तिष्ठ, स प्राहात्रैव मज्ज्यताम् ॥ ७२ ॥ पल्यङ्कारूढ एवाहं, यतः स्नास्यामि सुन्दरि! । तयोदितं भवत्वेवं, किन्तु शय्या विनङ्ख्यति ॥ ७३ ॥ सोऽवदच्छोभनामन्यां, कारयिष्याम्यहं प्रिये! । तस्मादानीयतामेतच्चि Jain Education in For Private Personal Use Only SAww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy