________________
ध्यमानोऽपि रमणीयरमणीजनरेषोऽहमागतो मा त्वरिष्ठा इति ब्रुवन्नेव दुर्वारभ्रातृस्नेहोत्कण्ठाविसंस्थुलितमानसः समाजगाम भ्रातृसमीपं, ववन्दे सादरं सह द्वितीयसाधुना एनं, साधुभ्यां दत्तो धर्मलाभोऽस्य, भाणितं च मिलितबन्धुजनसंमुखं यथा व्यावृत्ता भवन्तो व्रजामस्तावद्वयमिदानीं, पुनः समयान्तरे समेष्यामो, गृहस्थैरुक्तं-तिष्ठत क्षणं, पश्यत भ्रातुर्विवाहोत्सवं, किमौत्सुक्यं भवतां ?, साधुभ्यामभाणि-न कल्पतेऽस्माकमेवं, ततो निर्बन्धेनापि कृतेन यावत्तत्र । न स्थितौ तावत्प्रतिलाभितौ विपुलेनाशनपानखाद्यभेदेनाहारेण, समर्पितं च भक्ष्यभाजनं भवदत्वेन भवदेवकरे, प्रवृत्तौ । गन्तुं मुनी, स्तोकभूभागादभिवन्द्य निववृतेऽशेषलोकः, भवदेवश्च कथं भ्रात्राऽहमविसर्जितो निवर्त्त इति प्रतिप्रवेशपतितो गन्तुलारेभे, ददर्श च निवर्तनानिमित्तं वप्रपुष्करिणीवनखण्डादि, बभाण च अत्र क्रीडिता इह मज्जिता अस्मिन् पर्यटिताश्चेति, साधुश्च शून्यहुङ्कारः स्मरामि सर्वमिति ब्रुवंस्तावद्गतो यावत्प्राप्तो गुर्वन्तिकं, ततो दृष्ट्वा भवदेवं युवानं अभिनवोदूढनेपथ्यालङ्कृतं भवदत्तसाधुना सह समायातं भणितुं प्रवृत्ताश्चपलत्वेन क्षुल्लकाः, यथा-सत्या-1 पितं स्वोक्तं ज्येष्ठायैर्यथा मम भ्राताऽोदूढोऽपि प्रव्रजिष्यति यद्यहं भणिष्यामि, तत उपदार्शतः सूरीणां, तैरवाचिकिनिमित्तभेष आययौ ?, भवदत्तेनावादि-प्रव्रज्याथै, ततः पृष्टोऽसौ, किं सत्यमेतत् ?, तेनाचिन्ति-इतः प्राणप्रिया ।
Jain Education intdhathoma
For Private Personal Use Only
www.jainelibrary.org