SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ श्रीनव० बृह दूद्वृत्ता संलेखनायां ३१९ ॥ चतुर्थ कृत्वा काञ्जिकाचामाम्लं करोतीत्यर्थः ' नाइविगिड्डो य तवो छम्मासे परिमियं च आयामं । अण्णेऽवि य छम्मासा होइ विगिट्ठे तवोकम्मं ॥ २ ॥ " एकादशसंवत्सरस्याद्यान् षण्मासान् यावन्न अतिविकृष्टमअष्टमादि तपश्चरति, चतुर्थे षष्ठं वा विधाय परिमितेनाचामाम्लेन पारणकं विधत्ते, न्यूनोदरतां करोतीत्यर्थः, अन्यानपि चात्रेतनान् षण्मासान् संलेखनाकर्तुर्भवति विकृष्टम् - अष्टमादितपश्चरति, पारण के त्वाचामाम्लमेव " वासं कोडीसहियं आयामं कट्टु आणुपुत्रीए । गिरिकंदरं च गंतुं पाउवगमणं अह करेइ ॥ ३ ॥ " द्वादशवर्षे तु कोटीसहितं निरन्तरमेकान्तरितं वाऽऽचाम्लं कृत्वा क्रमेण यद्यनिःसारपादपोपगमनं चिकीर्षति तदा गिरिकन्दरं गत्वा पादपोपगमनं करोति, निःसारिणस्तस्य चिकीर्षया तु वाशब्दाइसतावपि तत्करोतीति, पादपोप| गमनं चोपलक्षणं भक्तपरिज्ञादेरिति, आदिशब्दात् -" पच्छिलहायणमी चउरो धारेतु तेलगंडूसे । निसिरेइ खेल्लमल्ले, किं कारण गलधरणं तु ? ॥ ४ ॥ " पाश्चात्यहायने द्वादशवर्षे चतुरो मासान् पारणकेषु तैलगण्डूषान् धारयित्वा परित्यजति खेल्लमल्लके, अत्र प्रेरकः प्राह- किं निमित्तं तैलगण्डूषधरणं ?, आचार्य आह - " लुक्खत्ता मुहजंतं मा हु खुहेज्जत्ति तेण धारेइ । मा हु नमोक्कारस्सा अपचलो सो हवेज्जाहि ॥ ५ ॥” पाश्चात्य संवत्सरे निरन्तराचामाम्लक Jain Education International For Private & Personal Use Only संलेखना स्वरूपं गा. १३१ ॥ ३६९ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy