________________
* साहेति पव्वइयाओ-सो न परिणेइ, सा भणइ-जइ न परिणेइ अहंपि पव्वजं गेण्हिस्सं, भगवंपि
विहरंतो पाडलिपुत्तमागओ, तत्थ से राया सपरियणो अम्मोगइयाए निग्गओ, ते पव्वइयगा फड्डगफड्डगेहिं । | एंति, तत्थ बहवे उरालसरीरा, राया पुच्छइ-इमो भगवं वइरसामी ?, ते भणंति-न हवइ, इमो ?, तस्स सीसो, जाव अपच्छिमं वंदं, तत्थ पविरलसाहुसहितो दिवो राइणा, वंदिओ, ताहे उजाणे ठिओ, धम्मो यऽणेण । कहिओ, खीरासवलही भयवं. राया हयहियओ कओ, अंतेउरे साहइ, ताओ भणंति-अम्हेवि वच्चामो, सव्वं अंतेउरं निग्गयं, सा य सेट्ठिधूया लोगस्स पासे सुणेत्ता किह पेच्छज्जामित्ति चिंतंती अच्छति, बितियदिवसे पिया विन्नविओ-तस्स देहि, अह णवि अप्पाणं विवादेमि, ताहे सव्यालंकारविभूसियसरीरा कया, अणेगाहिं धणकोडीहिं सहिया णीणिया, धम्मो कहिओ, भगवं खीरासवलद्धीओ, लोओ भणति-अहो ! सुसरो भगवं सव्वगुणसंपन्नो, णवरि रूवविहूणो, जइ रूवं होतं सव्वगुणसंपया होन्ता, भगवं तेसिं मणोगयं नाउं तत्थ सयसहरसपत्तं पउमं विउव्वति, तस्स उवरि निविट्ठो रूवं विउव्वति अतीव सोम, जारिसं परं देवाणं, लोगो आउट्टो भणति-एयं एयरस साहावियं, मा पत्थणिज्जो होहामित्ति तो विरूवेण अच्छइ, सातिसओत्ति,
S
For Private
Personal Use Only
tw.ininelibrary.org