________________
नवपद.बृह. सम्यक्त्वा
॥७६॥
विहरंता दसपुरं गया. उज्जेणीए भद्दगुत्ता णामायरिया थेरकप्पट्ठिया, तर्सि दिडिवाओ अस्थि, संघाडओ से दिण्णो, वात्सल्ये वगतो तस्स सगासं, भदगुत्ता य थेरा सुविणगं पासंति, जहा किर मम पडिग्गहओ खीरभरिओ आगंतुगेण आवीओ
वस्वामी. समासासिओ य, पभाए साहणं साहेइ, ते अन्नमन्नाणि वागरेति, गुरू भणंति-ण याणह तुब्भे, अज मम पाडिच्छओ एहिइ, सो सव्वं सुत्तत्थं घेच्छिहिति, भगवंपि बाहिरियाए वुच्छे ताहे आगओ,दिढो सुयपुग्यो एस सो वइरो. तुटेहिं अवाहिओ, ताहे तस्स सगासे दस पुव्वाणि पढियाणि, तो अणुण्णानिमित्तं जहिं उद्दिट्ठो तहिं चेव अणुजाणियब्योति दस पुरमागया, तत्थ अणुण्णा आरद्धा ताव नवरं तेहिं जंभगेहि अणुण्णा उवट्ठविया, दिव्वाणि पुप्फचुन्नाणि य से उवणीयाणित्ति, तया य सीहगिरी वइरस गणं दाऊण भत्तं पच्चक्खाइउं देवलोगं गया, वइरसामीवि पंचहि अणगारसएहिं संपरिवुडो विहरइ,जत्थरवच्चइ तत्थरउरालवन्नकित्तिसहा परिभमंति-अहो भगवंति, एवं भगवंभवियजणविबोहणं करेंतो विहरइ । इओ य-पाडलिपुत्ते णगरे धणो सेठ्ठी, तरस धूया अतीव रूववती,तस्स य जाणसालाए ।
साहुणीओ ठियाओ, ताओ पुण वइरस्स गुणसंथवं करेंति, सब्भावेण य लोगो कामियकामियओ, सेट्टिधूया ॥ ७६ ॥ नाचिंतेति-जइ सो मम पती होज तोऽहं भोगे भुंजिस्सं. इयरहा अलं भोगेहिं. वरगा एंति. सा पडिसेहावेड. ताहे.
Join Education Intel
For Private & Personal Use Only
१
w
.jainelibrary.org