________________
ज्ञातं
श्रीनवबृह-च जजल्पे-अस्यां मेदिन्यां मया हे आश्चर्ये निरीक्षिते, एकं सागरचन्द्रो निःशेषकलाकलापसंपन्नः सौभाग्यः सागरचन्द्रवृत्तौ ।
रूपकलितो द्वात्रिंशल्लक्षणोपेतः, अपरञ्च नभःसेनः क्षुद्रः शठतानिकेतनं गर्वी मूर्खः सर्वजनस्य द्वेष्योऽतिकुसामायिके
रूपशेखरकः, ततः सा विरक्ता तत्र, रक्ता सागरचन्द्रेऽब्रवीत्-कथं नु नाम स मे भविष्यति ?, नारदो। ॥२५१॥
निजगाद-नास्मि वेद्मि, अन्ये तु कथयन्ति-नभःसेनेनापमानितो गतः कमलामेलागृहं, तदनेतं विनिन्द्य सागरचन्द्र च रूपेण वर्णयित्वा तत्सङ्गमाभिलाषिण्या अस्या रूपं चित्रपट्टिकायामालिख्य सागरचन्द्रस्य दर्शितवान्, ततस्तद्विषयमनुरागमस्याप्युत्पाद्योत्पतित आकाशे, तत्प्रभृत्येव च कमलामेलासागरचन्द्रौ बभवतुः परस्पराकारिणौ, तत्यजतुः स्वकीयक्रीडादिव्यापार, जातौ दुस्सहविरहवेदनादूनमानसौ, ततश्च सागरचन्द्रावस्थामाकर्ण्य समागतः । शम्बकुमारोऽनेकसमचित्तयादवकुमारपरिकारितस्तदन्तिक, तदा चासौ पराङ्मुखः कमलामेलामेवैकाग्रमनसा ध्यायनासीत, ततोऽनेन पिहिते तन्नेत्रे, सागरचन्द्रेणोक्तं-ज्ञाता कमलामेलाऽसि, शम्बेन हसित्वोक्तं-नाहं कमला-1 मेला, किन्तु कमलामेलः, ततश्छलेनानेनोक्तं-त्वमेव मे कमलदललोचनां कमलां मेलयिष्यसीति सत्यप्रतिज्ञो ॥ २५१ ॥ भवेः, कुमारैश्च तस्यैवार्थस्य समर्थनार्थ शम्बकुमारो मद्यं पाययित्वा दापितो वाचं-यथाऽहं परिणाययिष्यामि, मदा
SON
Jain Education Int
For Private & Personel Use Only
Www.jainelibrary.org