________________
या पुच्छइ-किं तए हसियं, राइणा भणियं--न किंचि, तहावि सा णिबंधेण पुच्छिउं पवत्ता, तओ रण्णा सव्वं| पुन्वभवाइयं जिणभणियं कहियं, तओ सा संवेगमावण्णा रायं विण्णवेइ-मुंचाहि दिक्खं पवज्जामि, तओ राइणा मुक्का पव्वइया य। अओ दुगुंछाए विवागं जाणिऊण ण कायव्वा दुगुंछत्ति ।
परपाषण्डप्रशंसायां शकटालकथानकं यथा-पाडलिपुत्ते नयरे कप्पगवंसे णंदवंसेण सममणुवत्तमाणे नवमे नंदमि रज्जधुरं धारयंते कप्पगवंसपसूओ चेव सयडालो नाम मंती, तस्स य पुव्वं सिरिवच्छत्ति नामं आसि, पच्छा पुत्तसए समुप्पण्णे राइणा सयडालोत्ति नामं कयं, पसरियसयसाहोत्तिकाउं, तस्स य चायभोयदक्खिण्णला
वण्णाइगुणोहिं पत्तसयस्सवि पहाणतमो थूलभद्दो नाम पुत्तो सिरिओ य सव्वकणिट्ठो, इओ य-तत्थेव नयरे वराह । IN नाम धिज्जाइओ, सो य नवनवेण अद्रुत्तरसएण सिलोगाण नंदरायं ओलग्गइ, तुठ्ठोऽवि राया न किंचि से देइ.
केवलं सयडालमुहमालोएइ, सो य मिच्छत्तंति काउं न पसंसइ, तओ वररुइणा तमढे जाणिऊण सयडालभज्जा ओलग्गिया, पुच्छिओ तीए, कहिओ तेण सब्भावो, ताहे तीए कहिंचि पत्थावे भणिओ भत्ता-कीस तुमं वररुइस्स कव्वं नरिंदपुरओ न पसंससि ?, भणियं-कहं मिच्छत्तं पसंसेमि, ? तीए भणियं-उवरोहसीला खु महापुरिसा
JainEducation
For Private
Personel Use Only
4lwww.jainelibrary.org