SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ वृत्तिमू.देव. वृ. यशो. ॥५०॥ वइसगासं ॥ २३ ॥ इण्हि च-राया सहाएँ सामी सब्भा एए विसिट्ठलोया य । ता इह पमाणभूमी पभणसु जं| सम्यक्त्वोकिंपि भणियन्वं ॥ २४ ॥ एत्थंतरंमि भणियं जन्नदेवेण-भो! भो ! अहमा तुम्भे, वेयाणुट्ठाणविरहियत्ताओ। त्पादेचित्रा तिपुत्रज्ञातं मायंग व असिद्धो, न य हेऊ एस भणियन्वो ॥२५॥ तयणुद्वाणं सव्वं सोयविहिपुरस्सरं जओ भणियं । तुब्भे य असुइभया, मलमइलियदेहवस्थाहिं ॥२६॥ तो मुणिणा संलतं, लोयागमबाहिया पइण्णा ते । जम्हा जई पसत्था लोइयसत्थे य गिज्जति ॥ २७ ॥ तथा चोक्तम्-'साधूनां दर्शनं श्रेष्ठ, तीर्थभता हि साधवः। तीर्थ पुनाति कालेन. सद्यः साधुसमागमः ॥ २८ ॥ वेदानुसारिभिरप्युक्तम्- " शुचिर्भूमिगतं तोयं, शुचिर्नारी पतिव्रता । शुचिर्धर्मपरो all राजा, ब्रह्मचारी सदा शचिः॥२९॥" हेऊवि ते असिद्धो जम्हा वेए विवज्जिया हिंसा । अम्हेवि तं न करिमोता कह उत्तविहिरहिया ? ॥३०॥ उक्त च वेदे-' न हिंस्यात्सवभूतानीति ' तयगुट्ठाणाभावो सोयाभावेण साहिओ जो य ।। सोवि अजुत्तो जम्हा सोयं खु अणेगहा भणियं ॥ ३१ ॥ तथा च वेदानुसारिणः-" सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः ।सर्वभूतदया शौचं, जलशौचं च पञ्चमम् ॥ ३२ ॥" सच्चाइसेवणाओ तो कह असुइत्तणं भवे अम्ह ? अह मइलदेहवत्थेहऽसुइत्तणं तंपिहु अजुत्तं ॥ ३३ ॥ जओ भाणियं-" मलमइल पंकमइला धूलीमइला न ते नरा Jain Education Inten For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy