________________
श्रीनव.बृह- विदधाति, ततस्तदीयातिशायिसर्वगुणानुरञ्जितः स सुपर्वा भूयो भूयोऽभिवन्द्य तं गतः स्वर्ग, कामदेवोऽपि पारयित्वा यतनाद्वार वृत्तौ
गा. १०७. देशावका
कायोत्सर्ग प्रयातः स्वगृहं, तत्र चाकथयदस्य कोऽपि यथा-भगवांत्रिलोकबन्धुः सुरासुरप्रणतपादनलिनयगः ।। शिके.
श्रेष्ठिन् ! बहिरुद्याने समवसृतो जिनवरो वीरः ॥ १॥ तच्छुत्वाऽसौ तस्मै हृष्टमनाः पारितोषिकं दत्त्वा। अगमत्सम-17 . २६८ ॥ वसृतिभुवं कृतार्थमभिमन्यमानः स्वम् ॥ २ ॥ त्रिः प्रदक्षिणीकृत्य विधिवदभिवन्द्य च भगवन्तमुपविवेशोचतदेशे.
जिनेश्वेरण तु-तत्सत्को रात्रिवृत्तान्तः, साध्वादिभ्यः पुरोऽखिलः । प्रकाशितस्ततस्तेऽपि, सद्ध्याने जज्ञिरे स्थिराः । I॥१॥ कालान्तरे च-श्रावकधर्ममपेतकलङ्घ, तीर्थकृता गदितं परिपाल्य । भक्तिनिवृत्तिसमाहितचित्तः, सत्तम
देवभवं प्रतिपेदे ॥ २ ॥ सौधर्मदेवलोकप्रवरविमानेऽरुणप्रभाभिख्ये । द्यतरायुरजनि देवस्ततश्च्युतः सेत्स्यति | al विदेहे ॥३॥ यतनाऽधुनोच्यते
एगमुहत्तं दिवसं राई पंचाहमेव पक्खं वा ॥
वयमिह धारेउ दढं जावइयं उच्छहे कालं ॥ १०७॥ एकं च तन्मुहूर्त च एकमुहूर्त, द्वे घटिके यावदित्यर्थः, 'दिवसं चतुष्प्रहरप्रमाणं दिनं रात्रि चतुष्प्रहरा
| ॥२६८॥
Jain Education Inter
For Private & Personal Use Only
w.jainelibrary.org