________________
निवर्तितमहाभोगफलकर्मा समुत्पेदे गोभद्रश्रेष्ठिनो भद्रायां भार्यायां सुतत्वेन, इदं च भगवता कथ्यमानमाकर्ण्य शालिभद्रस्योदपादि जातिस्मरणं, तदनु तदेव जन्मान्तरमातृदत्तं दधि मासोपवासावसाने पारयित्वा सहैव धन्यमुनिना गतो गिरिनिकुञ्ज, तत्र गृहीतानशनौ द्वावपि स्थितौ पादपोपगमनेन, अत्रान्तरे समवसरणमागता सवधूका भद्रा, अभिवन्द्य भावसारं तीर्थकरं पप्रच्छ-भगवन् ! वास्ते शालिभद्रः ?, ततो भगवता न्यगादि सर्वोऽपि तदीयवृत्तान्तो यावत्पादपोपगमनेन स्थिताविति, तदनन्तरमियायासौ तत्रैव, ददर्श पादपोपगमनव्यवस्थितं शालिभद्रं । धन्यं च, अभिवन्द्य प्रवृत्ता रोदितुं, विललाप चानेकप्रकारं, यथा-द्वात्रिंशत्तुलीनां सुत्वोपरि वत्स! केवलधरायाम् ।। उपलशकलाकुलायां त्वं तिष्ठसि कथमिवेदानीम् ? ॥१॥ यस्त्वं पुरा प्रबुद्धो जात! सदा गीतवादनरवेण । सम्प्रति स कथं दारुणशिवारुतैस्त्यजसि ननु निद्राम् ? ॥२॥ हा पुत्र! तथा तपसा शोषितदेहो यथा गृहगतोऽपि । न मयोपलक्षितस्त्वं धिम् धिग्मां पापकर्माणम् ॥३॥ इत्यादि प्रलपन्ती श्रेणिकराजः शशास तां च तदा । तत्रागतः कथञ्चित्प्रवन्दितुं शालिभद्रमुनिम् ॥ ४ ॥ निन्ये च नगरमध्यं तावप्यायुःक्षये मुनी जातौ । सर्वार्थसिद्धिनामनि | महाविमाने सुरत्वेन ॥ ५॥ तत्राजघन्योत्कृष्टं त्रयस्त्रिंशत्सागरोपमाण्यायुः परिपाल्य ततश्च्युतौ महाविदेहे सेत्स्यत
Jain Educationa
l
For Private & Personel Use Only
||www.jainelibrary.org