SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ PAN 18 नवपद धणधन्नदुपयचउप्पयाइसामग्गी य सह विणीयपुत्तनत्तुयाइपरियणेण, पुव्वोवज्जियसुकयफलं च सव्वमेयं, यत | मिथ्यात्ववृत्तिम्मू.वेव. भंगेतामलिवृ. यशो. उक्तम्-"धर्माज्जन्म कुले कलङ्कविकले जातिः सुधर्मात्परा, धर्मादायुरखण्डितं गुरु बलं धर्माच्च नीरोगता । का |धर्माद्वित्तमनिन्दितं निरुपमा भोगाश्च धर्मात्सदा, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि ॥१॥" अत एवं व्यासेनैवमुपदिष्टम्-कामार्थों लिप्समानस्तु, धर्ममेवादितश्चरेत् । न हि धर्माद्भवेत्किञ्चिद्दष्प्रापमिति मे मतिः ॥ १॥” इति । ता इयाणिपि सुकओवचयं करेमि जेण परलोएवि सुही भवामित्ति चिंतिऊण पहायप्पायाए रयणीए समुट्टिओ सयणीयाओ कयं गोसकरणिज्जं, हक्काराविओ सयणमित्ताइवग्गो साहिओ तप्पुरओ नियाहिप्पाओ अणुNण्णाओ य तेण, कुडुंबभारं निक्खिविऊण जेट्ठपुत्ते दितो दीणाणाहाईण दाणं मन्नावितो माणणिज्जवग्गं संभासितो सयणमित्तादि दिट्ठाभट्ठे पुव्वपरिचिए लोए, जे इमे गंगाकूलवत्थव्वा वाणप्पत्थतावसा, तेसिं अंतिए पाणायामपव्यज्जाए पव्वइओ,तक्खणं च गहिओ तेण अभिग्गहो जहा-अज्जप्पभिइ चेव जावजीवं छद्रेणं पारेयव्वं, तवोदिणे य आयावणभूमीए सूराभिमुहेण उड्डबाहुणा आयावियव्वं, पारणगंमि तामलित्तीए नयरीए उच्चनीयमज्झिमकुलेहितो सुद्धोदणं । ॥ ४२ पडिगाहिऊण जलथलणहयराण जंतूण एकेक भागं दाऊण चउत्थभागावसेसं एकवीसं एकवीसं वेलाओ पाणिए Jain Education i na For Private 3 Personal Use Only Tww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy