________________
‘कृत्वा विधाय, कं ?-'ग्रन्थिभेदं ' ग्रन्थिः-कर्मजनितो घनरागद्दषपरिणामः, यथोक्तम्-" गंठित्ति सुदु.. भेओ कक्खडघणरूढगंठि व्व । जीवरस कम्मजणिओ घणरागदोसपरिणामो ॥१॥” तस्य भेदो-विदारणं ग्रन्थिभेदस्तं कृत्वा, किं ?-'लभन्ते' प्राप्नुवन्ति 'सम्यक्त्ववररत्नं ' सम्यक्त्वमेव वरं-प्रधानं चिन्तामण्यादिरत्नापेक्षया तच्च तद्रत्नं च सम्यक्त्ववररत्नमिति तुर्यपादेन सम्बन्धः, तथा चोक्तम्-" सम्यक्त्वरत्नान्न परं हि रत्नं, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः ॥ १॥"
के ? इत्याह-'प्राणिनः' प्राणा-इन्द्रियादयः, यथोक्तम्-पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यपदायुः । प्राणा दशैते भगवद्भिरिष्टाः, " इति. ते विद्यन्ते येषां ते प्राणिनो-जीवाः किं सर्वेऽपि ? नेत्याह
केचित् ' स्तोकाः, न सर्वेऽपि, कथं ?- सहसम्मुइयाइ । त्ति सोपस्कारत्वात्सूत्रत्वाच्च सहात्मना या सङ्गता मतिः । सा सहसंमतिः कोऽर्थः?-परोपदेशनिरपेक्षतया जातिस्मरणप्रतिभादिरूपया, केचिदित्यं लभन्ते, अन्ये कथमित्याहपरव्याकरणात् । परोपदेशाद् ‘अन्ये' अपरे कृत्वा ग्रन्थिभेदं लभन्ते सम्यक्त्ववररत्नमिति पूर्वसम्बन्धः इति गाथाऽक्षरार्थः ॥ भावार्थस्तु सप्ततिकाबृहच्चूर्णितोचसयः, स्थानाशून्यार्थं तु किञ्चिल्लिख्यते-इह कश्चिदनादिमि
Jain Education Inted
For Private
Personal Use Only
w.ainelibrary.org