________________
श्रीनव० बृह वृत्तौ पौषधे.
॥ २७७ ॥
Jain Education Inte
चन्तसयल संसारसंग ! संगहियपव्वज्ज ? ॥ ३ ॥ जय कुवियसुराहिवमुक्कवज्जसंगभीयचमरकयरक्ख ? | जय जियसंगमियामर ! जय जय उप्पण्णवरनाण ? ॥ ४ ॥ इह जम्मणमरणपरंपराण नरतिरियनारयसुरेसु । निव्त्रिण्णो जय वच्छल ! नेसु ममं सिवपुरिं वीर ! ॥ ५ ॥ ततो पणमिऊण सेसएवि गोयमाइमुणिवरे उबविट्ठो उचियमहीवट्ठे, इओ य सयगाइसमणोवासया पभाए चैव व्हाया कयवलिकम्मा समागया तत्थेव तित्थयरवंदणत्थं, तित्थयरं वैदिऊण निसण्णा जोग्गभूमीए, एत्थंतरंमि पणामपुत्रं निवेसिऊण कमलमउलसममंजलिपुडं भालयले भणियं संखेण - भयवं ! कोहवसट्टे जीवे किं बंधई किं चिणाइ ?, आह जिणो - आउयवज्जाओ सत्त कम्मपयडीओ भो संखा ! ॥ १ ॥ एवं | माणवसट्टे पुच्छा मायाऍ तहय लोभे य । सव्वत्थ उत्तरं एयमेव भणियं जिणंदेणं || २ || ताहे पुट्ठो सामी सयगाईहिं जहा इमो संखो । हीलइ अम्हे कल्लं जं न कओ पोसहो तेण ॥ ३ ॥ सामिणा भणियं नेयमस्थि - पियधम्मो दढधम्मो जागरिओ तह सुदक्खुजागरियं । एसो ता मा निंदह एयमसम्भूयभणणेणं ॥ ४ ॥ तत्थेव तओ पुच्छा गोयमसामिस्स कइ विहा भंते ! | जागरिया पन्नत्ता !, तिविहं तं आह तित्थयरो || ५ || बुद्धाबुद्धसुदक्खूभेएणं तत्थ बुद्धजागरिया । जा केवलस्स सयउवउत्तभावस्स होइ ठिई || ६ || बीया मिच्छदिट्टीणऽबुद्धतन्तत्तओ ।
For Private & Personal Use Only
ॐ
&
गुणे शंखक
थानक
॥ २७७
www.jainelibrary.org