SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ वृत्तम् श्रीनवपद बभाषे पितरम्-आर्य ! नाहमलमविरतिकां विना स्थातुं, ततोऽसौ तत्पिता न योग्योऽयं चारित्ररत्नमहालाभस्य रेवादित्य हमोगोपमोग० अनुचितः सम्यग्ज्ञाननिधानस्य अभाजनं सुगतेः पात्रं दुर्गतेः?, किं बहुना, भाव्यमनेनैहिकामुष्मिकानेकदुःख-| दन्दोलिनिकेतनेन, तस्माद् व्युत्सृजाम्येनमिति विचिन्तयन्नब्रवीत्-न त्वया नः किश्चित्प्रयोजनं. ब्रजात्मयो.२१६॥ Kगेन तत्र यत्र कुत्रापि प्रतिभाति भवतो, व्युत्सृष्टस्त्वमस्मत्परिग्रहात्, इत्याद्यभिधाय साधुजनसमक्षं ) निष्काशितः स्वगच्छात्, ततः परित्यक्तसाधुलिङ्गोऽसावपि भोगाङ्गोपार्जनाथं करोत्यनेकनिन्द्यकर्माणि, न च । वराटिकामात्रमपि क्वापि प्राप्नोति, केवलं भिक्षया दिनावसानसंपाद्यमानोदरपूरणामात्राहारो महता क्लेशेन निनाय कियन्तमपि कालं, अन्यदा दष्टः सर्पण आर्त्तवशेनोत्पेदे महिषत्वेन, सोऽपि तत्पिता तदीयवैराग्येण विशेषेण । परिपाल्य निष्कलङ्क श्रामण्यं विध्याराधितमरणः समुत्पन्नो देवलोके देवत्वेन, सञ्जातावधिज्ञानविज्ञाततद्वृत्तान्तो ददर्श महिषभववर्तिनमेनं महाभाराकान्तं कुटयमानं लगुडादिभिः, ततः सञ्जातकरुणः सुतस्नेहेन समागत्य मर्त्यलोकं विकृत्य दैशिकवणियूपं समुपदर्य विचित्रभाण्डापूरितविकटशकटसमृहं प्रभूतार्थप्रदानेन मोच- ॥ २१६ ॥ यामास तं तत्स्वामिनः, ततोऽतिभारशकटे नियोज्यैनं देवशक्या तहहनासामर्थ्यपतितं च विलोक्यानेकतोत्रक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy