________________
Jain Education In
पुत्रैः परिणीताः, तासु च जिनमतेर्भर्त्ता जिनदत्तो गृहीताणुव्रतः श्रावकः, तत्सङ्गत्या जिनमतिरपि श्राविका, केवलं प्रियङ्करी धनश्री मैच्या नात्यन्तं जिनधर्मस्थिरमतिः, जातश्चैकैकस्तासां पुत्रः, अन्यदा च तिस्रोऽप्युज्जयन्तगिरिं । ! नेमिनाथवन्दनाय गताः, तस्य च रम्यरम्यतरप्रदेशावलोकनेनोत्पन्नाधिक कौतुका अपरापरप्रदेशदिदृक्षया विचरन्त्यः प्राप्ताचौरैर्गृहीता नीताश्च पारसकूलं, विक्रीता वेश्यानां हस्ते ताभिश्च शिक्षितो वेश्याजनोचितो वैशिककलाकलापः, जाता अत्यन्तप्रसिद्धा वेश्याः । इतश्च तत्पुत्रा अपि स्वपितृभिरेकोपाध्यायसमीप एव पाठिताः | कालक्रमेणोपारूढा यौवनं समानशीलतया चान्योऽन्यं सख्यवंतः कारिताः पितृभिर्दारसङ्ग्रहं, जिनदत्तपुत्रश्च | पितृसंसर्गादेव श्रावकत्वमनुपालयति, इतरौ च न तथा अन्यदा चालेोचितवन्तस्ते - किमनेन प्रभूतेनापि पितृपर्यायागतेन धनेन ?, नातस्त्यागभोगाभ्यामपि कचित्पुरुषस्य श्लाघा, प्रत्युत इतरजनोपालम्भ एवात्र, तथा च | लोकप्रसिद्धो दोहक :-“ पियरि विढत्तइ दव्बइ, ठिद्विरिका न करेइ । सई विढवा सइ विलसणा, विरला जणणि जगेइ ॥ १ ॥ " तस्माद्वयमपि किमपि देशान्तरं गत्वा निजभुजाभ्यामुपाये वित्तमुचितत्यागभोगैः सफलयामो मनुष्यजन्मेति परिभाव्य स्वपितुराज्ञया गृहीतदेशान्तरगामिभाण्डा महत्या सामय्या नावा समुत्तीर्य समुद्र
For Private & Personal Use Only
6
www.jainelibrary.org