SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीनवद ह. चतुर्थेऽ णुव्रते. H १४३ ।। Jain Education Inter उक्तं यथा जायत इति द्वारम् अस्य सम्प्रति दोषद्वारावसरः, दोषाश्चैहिकाः पारत्रिकाच, तत्रैहिका मातृभ गिनीगमनादयः, पारत्रिका नपुंसकत्वादयः, तान् द्वेधाऽप्येकगाथया प्राह गिरिनयरे तिनि वयंसियाउ वादो जमलगा वणिसुया य । परलोए नपुंसत्तं दोहग्गं चैव दोसा य ॥ ५९ ॥ 'गिरिनगरे गिरिनगराभिधानपत्तने ' तिस्रो वयस्याः त्रिसंख्या मित्रभावमापन्नाः स्त्रियो हौ ' यमलजौ' युग्मभ्रातरौ ' वणिक्सुता च ' वाणिजकपुत्री, मैथुनानिवृत्तेरैहिक दोषभाजनं संवृत्ता इति गम्यते, परभवे 'नपुंसकत्वं षण्ढत्वं ' दौर्भाग्यं' दुर्भगत्वं च ' दोषाः दूषणानि चकारादन्येऽपि तदुक्तं - " मेहुणत्रयभंगंमी आसे पोसे तहेव करकम्मे । विहवा वंझा बिंदू जोणीसूलं रुहिरवाहो ॥ १ ॥ "त्ति, इत्यादयोऽपि दृश्याः, | इति गाथाऽक्षरार्थः ॥ ५१ ॥ भावार्थः कथानकेभ्योऽवसेयः, तेषु च प्रथमं तावदिदम् जम्बूद्वीपे भारतवर्षमध्यखण्डालङ्कारभृतसौराष्ट्रविषये गिरिनगरं नाम पत्तनं तत्र तिस्र इभ्यदुहितरः परस्परप्रीतिभावापन्ना उदग्रयौवनवर्त्तिन्यो जिनमतिप्रियङ्करी धनश्रीनामधेयाः, जिनदत्तप्रियमित्रघनदत्ताभिधैर्महाश्रेष्ठि " 3 For Private & Personal Use Only दोषद्वारं गा. गिरिनगरब यस्या. ॥ १४३ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy