________________
Jain Education
अस्थि उवरुवरि निवसन्तगामपट्टणमडंब संकिण्णो । किण्णरनरविज्जाहरपरियरियप एसरमणीओ ॥ १ ॥ | रमणीयण मुह उवमिज्जमाणतामरसरुइरसरनियो । सरनियरतीररेहिरकारण्डवहंसचकोहे ॥ २ ॥ कोहाइदोसव - |ज्जियविहरंताणेय मुणिगणपवित्तो । वित्तोवहसियत्रेसमणनयरिरिद्धीगुणो देसो ॥ ३ ॥ ( त्रिभिर्विशेषकम् ) अविय - सिरिरिसहनाहतणओ आसि पुरा तंमि कुरुनरिंदोत्ति । नामेण तस्स तो सो देसोऽवि कुरुत्ति विक्खाओ ॥ ४ ॥ अण्णं च - ठाणे२ दीसंति जत्थ नयराई तह सराई च । सवणाणि सकमलाणि य कुवलय आणंदजणगाई ॥ ५ ॥ सग्गं व विविहमणहरमणेयसुरभवणपतिरमणीयं । तत्थत्थि हत्थिणपुरं सईविलासेहि परियरियं ॥ ६ ॥ जं च - पडिहयपडिवक्खेहिवि कलिकालपवेस वारणत्थं च । पुव्वनरिंदेहि कथं अलंघपायारपरिखित्तं ॥ ७ ॥ माणससरं व अइपउरवाणियं तह सरायहंसं च । सुतवरिमाणसं पिव नीसेसखमापहाणयरं । ८ ॥ अवि य दोसायरो ससंको सकलंको जत्थ केवलं चंदो । संतावयरो तिव्बो सहस्सरस्सी दुरालोओ ॥ ९ ॥ हंसगणो बिसभक्खी विहंगसत्थो विरूवसंजुत्तो । न उ तन्निवासिलोओ धम्माइतिवग्गसाररओ ॥ १० ॥ तत्थासि गरुयपडि - वक्खकुंभि कुम्भयडवि उडणमइंदो | इंदीवरदलनयणो नयणाणंदो य लोयाणं ॥ ११ ॥ आणामित्तव
For Private & Personal Use Only
www.jainelibrary.org