SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ तदा शोभनं भवति, एवमाशंसां कुर्वाणस्य मरणाशंसाप्रयोगः ३ तथा जीवितस्याशंसा-वाञ्छा जीविताशंसेति चतुर्थोऽतिचारः, अयं च तदा भवति यदा कश्चिदात्मनो महती पूजां लोकेन क्रियमाणामालोक्य वैयावृत्त्यकरादीनामादरं चात्मविषयं दृष्ट्वा चिन्तयत्येवं-यथा सुन्दरं भवति यदि कानिचिदिनान्येवमेव जीवामि, प्रतिप्रन्नानशनस्य । गुवीं मे लोकात्पूजेति ' कामभोगे य तह 'त्ति काम्यत इति कामः-शब्दरूपलक्षणो भुज्यत इति भोगो-रसगन्धस्पर्शस्वभावस्तस्मिन् कामे भोगे च, तेन पूर्वोक्तेन प्रकारेण तथा, आशंसाप्रयोग इति सम्बन्धः, अनेन च कामभोगाशंसाप्रयोगः पञ्चमोऽतिचारः सूचितः, अस्य च तदा विषयो यदाऽनशनीहलोकपरलोकगतान् कामभोगानाकाङ्क्षतीति, न चेहपरलोकाशंसाऽतिचारान्तर्गतत्वादयं पृथग् न वचनीय इति वाच्यं, यतस्तत्र स्वजात्यपेक्षया यदा । मनुष्यः सन् मनुष्येपूत्पद्यते तदा परभवोऽपीहलोकशब्देन विवक्षितः, परलोकस्तु विजातीयो देवेन्द्रादिभवः, इह तु सामान्येनैव ये कामभोगा ऐहभविकाः पारभविकाश्च ते विवक्षिता इति पृथगुपादानमस्याऽविरुद्धमेवेति, अयं च | पञ्चमोऽतिचारोऽत एव 'मरणंते पंच अइयार' त्ति मरणं-प्राणत्यागस्तस्यान्तहेतुत्वान्मरणान्तः संलेखनोच्यते तस्मिन् मरणान्ते 'पञ्चातिचाराः' पञ्चसङ्ख्या अतिक्रमविशेषाः, एतांश्च स्वरूपतो ज्ञात्वा मतिमान् विवर्जयेदिति भावार्थः Jain Educationale For Private Personal Use Only Trwww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy