SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ - - १३६ श्रीनव०बृहः यदुक्तं नियुक्तिकृता-"अपच्छिमा मारणंतियासलेहणाझूसणाराहणा य,इमीए समणोवासएणं इमे पंच अइयारा जाणि-|भंगद्वारं गा. वृत्तौ । संलेखनायां यव्वा न समायरियव्वा, तंजहा-इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे य"त्ति गाथार्थः॥ इदानीं भङ्गद्वारमावेद्यते॥३३५॥ पडिवज्जिऊण अणसण पुणरवि आहारमाइ पत्थेइ। आउट्टियाइणा जइ तो भंगो जायए तस्स ॥ १३६ ॥ 'प्रतिपद्य ' अङ्गीकृत्य 'अनशनं । चतुर्विधाहारपरित्यागरूपमन्त्यप्रत्याख्यानं, 'अनशन ' मित्यनुस्वारलोपश्च प्राकृतत्वेन, 'पुनरपि । भूयोऽपि ' आहारमाइ' ति मकारस्यालाक्षणिकत्वादाहारादि आहारम्-अशनं आदिशब्दात् पानादि 'प्रार्थयते । अभिलषति कश्चित् अशुभाध्यवसायनिरुपक्रमबद्धायुष्को गुरुकर्मेति शेषः, किमनाभोगादिना प्रार्थयते नेत्याह-' आकुट्यादिना' उपत्यकरणादिना, आदिशब्दाहण, ' यदी ' त्यभ्युपगमे 'तो' ति। ततो भङ्गः । सर्वनाशः 'जायते । संपद्यते ' तस्य ' संलेखनारूपनियमस्येति गाथार्थः ॥ भावनाद्वारस्याधुनाऽवसरः ॥ ३३५ ॥ तत्रेयं गाथा Jain Education in All For Private & Personel Use Only W ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy