________________
नारदाख्य ८ स्तथाऽष्टमः॥१॥" ते च षष्टितन्त्रादिशास्त्रविशारदाः चतुर्दशविद्यास्थानपारगाः दानशौचतीर्थाभिषेकादिभिर्धर्ममाचक्षाणाः उदकमत्तिकाक्षालनेन शौचाचारमपवर्णयन्तः शौचपरिपालनपरा वयमभिषेक जलपूतात्मा नोऽविनेन स्वर्ग गमिष्याम इति प्ररूपयन्तो विहरन्ति स्म, न कल्पते चैतेषामवटतडागादिजलावगाहनं हस्त्यश्वरथा-1 दियानावरोहणं मुष्टिककुशीलबादिप्रेक्षावलोकनं स्त्रीकथादिविकथाकरणं हरितकायविघट्टनाद्यनर्थदण्डासेवनं बहुमूल्य विचित्रवस्त्राभरणोपकरणधारणं माल्यादिभोगाङ्गसंसर्ग वा कर्तुं केवलं धातुरक्तैकवस्त्रधारणं अनामिकया पवित्रिकास्वी-1 करणं श्रवणेन कर्णतूरपरिधानं गङ्गामृत्तिकया ललाटे तिलकविरचनं पानस्नानहस्तपादादिप्रक्षालनानिमित्तं च ॥ यथाक्रमं मागधप्रसिद्धप्रस्थका ढकप्रमाणप्रमितप्रसन्नपरिपूतस्तिमितवहमानान्यदत्तोदकग्रहणं, एवंप्रकारमन्यदपि । स्वशास्त्रविहितमनुष्ठानमासेवमानास्तिष्ठन्ति स्म एवंविधक्रियापराश्च ये कालमासे कालं कृतवन्तस्ते उत्कर्षतो दशसागरोपमस्थितिका ब्रह्मलोककल्पे देवतयोदपद्यन्त, तन्मध्यवर्त्यम्मडपरिवाजकश्च सप्तशतसमव्यशिष्यपरिवतो. |ऽन्यदा भगवतो महावीरस्य देशनामाकर्ण्य प्रतिपन्नाणुव्रतगुणवतशिक्षावतः समधिगतसकलजीवाजीवादितत्त्वः|| सर्वतोऽङ्गीकृतमैथुनविरतिव्रत आधाकर्मिकादिदोषदुष्टभक्तपानादिपरिहारसुस्थितः पूर्वोदितपरिव्राजकगुणोपेतश्च काम्पि.
For Private Personel Use Only