________________
तुएण केणावि । तापडिबंधेण इमो चोरे सदाविउँ भणइ ॥ ५७ ॥ भो भो रायगिहमी गच्छामो तत्थ धणबई पयडो। अस्थि धणसत्थवाहो तस्स सुया सुंसुमा नाम॥ ५८ ॥ सा मह भज्जा होही, तुम्हाण धणं बहुप्पयारं च । ए पलोभिया ते अब्भुनगंतूण संचलिया ॥५५॥ पत्ता रायगिहमी रचणीए धणगिहे पविट्ठा य । अवसेवणीऍ सोवित्त गिह। जणे हरियगिहसारा ॥ ६० ॥ नीहरिया गेहाओ पल्लीवणा य सुंसुमा गहिया । नाऊण धणो तव्य इयरं च आरक्खिए भणइ ॥ ६१ ॥ चोरेहिं जं विलुत्तं तं दध्वं सव्वमेव तुम्हाणं । मंतूण नियत्तावह मह दुहियं सुसुमं एकं ॥ ६२ ॥ तो ते एवं भणिया, लग्गा चोराण मग्गओ सहसा । सोऽवि धणो सह पुत्तेहि निग्गओ तयणु.
मन्गेणं ॥ ६३ ॥ एत्थंतरंमि य-धणसत्थवाहदुक्खं, सुयाए विरहमि दारुणं नाउं । चोराण दसणस्थव्व उग्गओ पदिणयरो झत्ति ॥ ६४॥ वच्चंतेहि य दरं सव्वेऽवि य पकणा गहियदव्या । सह संसमाएँ दिद्रो. चिलाइप
दूरयरो ॥६५॥ सन्नद्धबद्धकवएहिं तेहिं संपाविऊण तं सिणं । हयविहयं काऊणं सव्वं उद्दालियं दव्यं ॥ ६६।। तं वुत्तंतं दटुं अग्गे काऊण सुसुमं चलिओ । आयट्टियकरवालो चिलाइपुत्तोऽवि तुरियपतो ॥ ६७ ॥ एत्थंतरंमि आरक्खिएहिं भणिओ धणो जहा अम्हे । भुक्खियतिसिया संता दूरं च विमुक्कनियदेसा ॥ ६८ ॥ विसमा य इमा
Jain Education in
For Private & Personel Use Only
||ww.jainelibrary.org