SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ सामायिकशावकाशि| कस्वरूपं श्रीनवबृहः मिति गम्यते 'त्रिविधं, करणकारणानुमतिभेदं त्रिविधेन, मनसा वाचा कायेन, नवविधमिति तात्पर्य वृत्ती देशावका- Aवर्जितं ' परिहृतं यैः सुसाधुभिः, किं परिमितमेव कालं ?, नेत्याह-यावज्जीवं' यावदिति मर्यादायां शिके. यावज्जीवनं यावज्जीवं, चरमोच्छासं यावदित्यर्थः, तेषां सुविहितानां ' नमामि ' प्रणिपतामि ‘भक्त्या' अन्तःप्रीत्या, न तूपरोधादिना, बहुमानपुरस्सरमिति योऽर्थः, ' क्रमकमलं ' पादपङ्कजमिति गाथार्थः ॥ उक्तं सामायिकं नवभेदं, सम्प्रति देशावकाशिकस्यावसरः, तदप्येतैरेव नवहारैरभिधेयमिति प्रथमद्वारेण तावदाह देसावगासियं पुण संखेवो जस्स पुव्वगहियस्स ।। जह विसपन्नगदिट्ठी संखिवई वाइओ कोई ॥ १०२ ॥ __ पूर्वगृहीतप्राणातिपातादिव्रतपरिमाणैकदेशो देशस्तस्मिन्नवकाशः-अवस्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकं, पुनःशब्दः पूर्वोक्तापेक्षया, सामायिकं तावत् 'सावज्जजोगविरई, त्यादिगाथया स्वरूपतो निरूपितं, देशावकाशिकं तु किंरूपमित्याह-देशावकाशिकं पुनः, स्वरूपेण ज्ञेयमिति शेषः, यत्र किमित्याह-सक्षेपणं सक्षेपः सङ्कोच इतियावत् 'यत्र' यस्मिन् “पूर्वगृहीतस्य । प्रागपात्तस्य प्राणातिपातादिव्रतस्येत्यर्थाद्गम्यते. Jan Education Internet For Private Personal use only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy