SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ वषपद- बृत्तिम्मू.देव. वृ. यशो. गुणः गा. ॥२७॥ “अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः।अर्थ हितमहितं वान वेत्ति येनावृतो लोकः ॥३३॥” संभावितो गुणो यस्तु, मिथ्यात्वतडागादिविधापने । नाशहेतुत्वतोऽनन्तसत्त्वानां सोऽपि नाचितः॥ ३४ ॥ पशुमेधादियागाव, यैर्धर्माय प्रवर्तिताः। तेऽपि तत्त्वपथोत्तीर्णाः, परलोकविबाधकाः ॥३५॥ उक्तं च कृष्णद्वैपायनेन-“धुवं प्राणिवधो यज्ञे, नास्ति यज्ञस्त्वाहिसका तस्मात् सत्यमहिंसा च,सदा यज्ञो युधिष्ठिर ! ॥३६॥ दया दानं तपो होमः सत्ययूपो गुणाः पशुः। ब्रह्मचर्यमलोभानिरेष यज्ञः सनातनः॥३७॥ पशृंश्च ये तु हिंसन्ति, लुब्धाःक्रव्येषु मानवाः । ते मृत्वा नरकं यान्ति, नृशंसाः पापकर्मिणः ॥ ३८॥” इत्यादि, एवमाकर्ण्य ते सर्वे, मुनेर्वाचो मनोहराः । संजातभववैराग्याः, श्रावकत्वं प्रपेदिरे ॥ ३९ ॥ अजः साधुसमीपे च, सद्विवेकमुपागतः । प्रपद्य देशविरतिं, गृहीत्वाऽनशनं तथा ॥ ४० ॥ समः समस्तसत्त्वेषु, नमस्कारप रायणः । मृत्वा भावस्त्र (स्वर) रूपोऽसौ, देवः समुदपद्यत ॥४१॥ मिथ्यात्वं दुर्गतेहेतुस्त्रिविक्रमकथानतः (कात् ) । एवं विज्ञाय भो भव्याः!, युष्माभिस्त्यज्यतामदः ॥४२॥ श्रुतदेव्याः प्रसादेन, दोषद्वारे निरूपितम् । मिथ्यात्वमधुना तस्य ! गुगहारं क्रमागतम् ॥ ४३ ॥ तदाहमिच्छत्तस्स गुणोऽयं, अणभिनिवेसेण लहइ संमत्तं । जह इंदनागमुणिणा गोयमपडिबोहिएणंति ॥॥ २७॥ Jain Educatio n al For Private & Personel Use Only | www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy