________________
गोकुलं, स्थितस्तत्र तन्नेह एव वत्सपालकवृत्त्या, चण्डालेनापि दर्शिता तदङ्गुली श्रेष्ठिनः, निराकुलचित्तः संवृत्तः श्रेष्ठी, गतोऽन्यदा गोकुलं विकालवेलायामश्वादिचतुष्पदानवलोकयन् वत्सरूपैः सहागच्छन्तं ।
ददर्श दामन्नकम, अचिन्तयच्च-कथमेष दामनको दृश्यते ?, अनुकूलवचनैराभाषितः प्रत्यायितश्चHalयथा द्रम्मलोभेन तेनैतत्कृतं न मदीयं मनोऽपीदृशकर्मसु प्रवर्त्तते, तत्कथय निःशङ्कं तदीयवृत्तान्तं,
ततः कथितोऽनेन, चिन्तयामास श्रेष्ठी-गाढबद्धपक्षपातो विधिमनके, कथमन्यथैवं मारितोऽपि जीवतीति, तरिक
सत्यमेव मुनिवचनं भविष्यति ?, अथवा भवतु किञ्चित्, 'अनिर्वेदः श्रियो मूल'मिति जनवादः, तदन्यमेव मारणो. all पायमधुना विरचयामीति विचिन्त्य लिखितो निजपुत्रस्य सागरदत्तस्य नाम्ना लेखः, विभातप्रायायां रजन्यां लेखमर्पयित्वा प्रहितो दामनको राजगृहाभिमुखं, प्राप्तोऽसौ प्रहरद्वयसमये तदासन्नवयुद्यानं, मार्गश्रमखिन्नश्च गले लेखे । बद्ध्वा तत्रैव बहलतरच्छायपादपस्याधः प्रसुप्तः, अत्रान्तरे भवितव्यतानियोगेन तस्यैव श्रेष्ठिनो दुहिता सखीजन-1
सहिता तदैव क्रीडानिमित्तमुद्यानमागता, दृष्टः पादपतलप्रसुप्तः स्वर्ग इव सलेखो दामनकः प्रत्यभिज्ञातश्च, तथैवाallजाग्रतो ग्रन्थिमुन्मोच्य शनैर्गृहीतो लेखः सागरदत्तनाम तबहिर्विलोक्य, अतिचपलतयोदृष्टय वाचितश्च, यावत्तत्र
Join Education
For Private & Personel Use Only
Vilww.jainelibrary.org