SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ श्रीनवपदवृ हमोगोपभोग० ॥ २०६ ॥ " गोलकद्वितयं तथा । क्रीडार्थमिति गीर्वाणो, ब्रुवंस्तस्मै तदर्पयत् ॥ ३४ ॥ त्रुटितं च तथा हारं योऽमुं सन्धास्यते | पुमान् । न जीविष्यत्यसावेवमुक्त्वा सोऽन्तर्दधे सुरः ॥ ३५ ॥ नृपेणापि गृहं गत्वा, भणिता कपिला | किल । देहि भिक्षां तपस्विभ्यस्तुभ्यं रामीप्सितं धनम् || ३६ || कालसौकरिकोऽप्येवं, प्रोचे भूमिभृता भृशम् । शूनां त्यज धनं येन, प्रचुरं ते ददाम्यहम् ॥ ३७ ॥ अभव्यत्वान्न तत्ताभ्यां प्रत्यपद्यत भूपतेः । वचनं नाथवाऽपुण्यैरमृतं लभ्यतेऽशितुम् ॥ ३८ ॥ इदं प्रासङ्गिकं सर्वं कथितं प्रस्तुतं पुनः । दुःखं सेटुबकः प्राप्त, उपभोगाकृतप्रमः ॥ ३९ ॥ ज्ञात्वा सेटुबकस्यैवं चरितं बहुविस्तरम् । अत्यासक्तिमुपभोगे, मा कृतात्यन्त दुःखदाम् | | ॥ १४० ॥ अथ सुबन्धुकथानकं चैतत् पाटलिपुत्रे नगरे गुरुतरप्रतापदहन संशोष्यमाणशत्रु सीमन्तिनी संमदरसस्योदायिमहाराजस्य मरणानन्तर मुपविष्टे नापितनन्दराजे तदन्वयपर्यन्ताधायिना चाणिक्येनोपस्थापितस्य चन्द्रगुप्तराजस्य राज्यचिन्तानियोगवाहिना महामन्त्रिणा तेनैव चाणिक्येन नवमनन्दसम्बन्धी महत्तमः सुबन्धुनामा निष्कासितः, स च भवितव्यतावशेन देवभूयंगते चन्द्रगुप्ते तत्पुत्र एव बिन्दुसारे प्रतिपालयति राज्यसम्पदं वृद्धीभूते च चाणक्यमन्त्रिणि तच्छिद्रान्वे - Jain Education International For Private & Personal Use Only सुबन्धुकथानक ॥ २०६ ॥ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy