________________
नरकादिभवे क्षिप्तास्तेन चात्यन्तवैरिणा । सहन्ते दुःखसङ्घातं, छेदनाद्यमनेकधा ॥ २ ॥ तथाहि नारका दृष्ट्वा, घटिकालयवर्धिनः । उत्पत्तिसमये रौद्रः, परमाधार्मिकासुरैः ॥ ३ ॥ आकृष्यन्तेऽतिनिस्त्रिंशमारटन्तः कटुस्वरम् । विपाटयन्ते । ततस्तीक्ष्णकरपत्रैः कपाटवत् ॥ ४॥ शक्तयादिभिर्विभिद्यन्ते, कल्प्यन्ते कल्पनीशतैः । हन्यन्ते मुद्गरैर्वास्या, तक्ष्यन्ते । दारुवत्तथा ॥ ५ ॥ भिन्नाश्छिन्ना हता एवं, पुनः संघटिताङ्गकाः । दुर्वारदैवयोगेन, भूयो वीक्ष्य ततोऽसुरैः ॥६॥ नीयन्ते शाल्मलीदेशमालिङ्ग्यन्ते च तास्ततः । वनकण्टकभिन्नाङ्गाः, रसन्ति करुणस्वरम् ॥७॥तप्तत्रपु च पाय्यन्ते, संदंशविधृताननाः । दृढं भ्राष्ट्रे तु भुज्य(भृज्योन्ते, भक्ष्यन्ते निजमामिषम् ॥ ८॥ तार्यन्ते च वसापूयरुधिरक्लेदकमलाम् । बायध्वमिति जल्पन्तो, घोरा वैतरणी नदीम् ॥९॥असिपत्रवनं याताः कथञ्चित्ते ततश्युताः। तत्रापि पतितैः । पत्रैश्छिद्यन्ते शस्त्रसन्निभैः॥१०॥एवं तिसृषु पृथ्वीषु, परतस्तु परस्परम् । षष्ठी यावन्महादुःखं, नारकैरुपजन्यते ॥११॥ अन्योन्यसंमुखाकारोपर्यधोभाववर्तिनः । पृथिव्यां बत सप्तम्या, विद्यन्ते वज्रकण्डकाः ॥ १२ ॥ तन्मध्ये नारका जाताः, all निर्गन्तुं न च पारिताः । उत्पतन्तः पतन्तश्च, तुद्यन्ते मरणावधि ॥१३॥ अत्रान्तरे नृपतिराह-भगवन् ! नारकाणामतिप्रचुरदुःखता भगवता प्रतिपादिता, तत्र च नरकोत्पत्तौ प्राणिनां किं मिथ्यात्वादय एव सामान्यप्रत्यया उतान्येऽपि विशेषप्र
Jan Education Interation
For Private Personel Use Only