________________
श्रीनवपदभोगोप
भोग०
॥ २०४ ॥
Jain Education Interna
वान् केवलं धन्याः, जलजन्तव ईदृशम् ॥ ८३ ॥ ईदृग्ध्यानं समापूर्य, पिपासावेगतो रटन् । तिर्यगायुर्नियम्यासौ, वराकोऽगात्परासुताम् ॥ ८४ ॥ ततोऽत्रैव पुरे वाप्यां, दर्दुरोऽजन्यसौ क्षणात् । इदं मत्वा कथं युक्तः, कन्तु जातिमदो नृणाम् ? ॥८५॥ अत्रान्तरे पुनस्तत्र, महावीरः समाययौ । वन्दनार्थं जनास्तस्य, पुरद्वारेण निर्गताः ॥ ८६ ॥ तेषां च निर्यतां श्रुत्वा, तत्कथाश्रयमारवम् । चिन्तितं दर्दुरेणाहो, श्रुतपूर्वो ध्वंनिर्मम ॥ ८७ ॥ क पुनः स्याच्छ्रुतपूर्वो, मयेहापोहमीदृशम् । सञ्ज्ञित्वात् कुर्वतस्तस्य, जातिस्मरणमुद्ययौ ॥ ८८ ॥ अहो ! मां द्वारि संस्थाप्य, द्वारपालो यदन्तिकम् । आसीद्गतः स एष स्यादागतो भगवानिति ॥ ८९ ॥ अतो यथा व्रजन्त्येते, लोकास्तं | प्रणिनंसवः । तथाऽहमपि यामीति, निरगातं विवन्दिषुः ॥ ९० ॥ उत्प्लुत्योत्प्लुत्य तत्पार्श्व, यावदायातुमुद्यतः । तावच्छ्रेणिक सैन्याश्वखरेणाक्रम्य चूर्णितः ॥ ९१ ॥ ततोऽसौ दर्दुरो मृत्वा विशुद्धाध्यवसायतः । दर्दुराङ्केषु देवेषु, प्रादुरासीत् महासुरः ॥ ९२ ॥ उक्तञ्च - " तित्थयरवंदणत्थं चलिओ भावेण पावए सग्गं । जह दहुरदेवेणं पत्तं वेमाणियसुरतं ॥ ९३ ॥ " गीर्वाणश्रेणिमध्यस्थस्तत्रेन्द्रः श्रेणिकं प्रति । प्रोवाच न ह्ययं भक्तः, भ्रंस्यते केनचिज्जिने ॥ ९४ ॥ तदश्रदधदत्रासौ, तत्परीक्षार्थमागतः । कुष्ठिरूपधरो देवस्तद्द्दष्टे महकारकः ॥ ९५ ॥ समवसृतिमध्यस्थ| वीरनाथस्य भक्तितः । गोशीर्षचन्द्रनेनांही, आलिलप तथा यथा ॥ ९६ ॥ श्रेणिको लक्षयामास तत्पादनिकटस्थितः
For Private & Personal Use Only
डुबकी -
ज दृष्टान्तः
॥ २०४ ॥
jainelibrary.org