SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ श्रीनवपवः हमोगोपभोग० ॥२२३॥ शयासक्तिं च ' शेषेषु ' अन्येषु, एतदुक्तं भवति-यत्र वस्तुनि त्रससंसक्तफलादौ भुज्यमाने प्रभूतसत्त्वव्यापन्ति-सतनाऽति चाराश्च स्तद्वस्त्वेव परिहार्य, शेषे त्वसंसक्तेऽल्पपापे पुष्पफलादौ नात्यासक्तिः कार्येति गाथार्थः ॥ अतिचारद्वारमिदानीम्- गा. ८०-१ सचित्तं पडिबद्धं अपउलदुप्पउलियं च आहारं ।। तुच्छोसहीण भक्खणमिह वजे पंच अइयारे ॥ ८१ ॥ ___ इह गृहीतोपभोगपरिभोगवतः श्रावक उत्सर्गेण निरवद्यमेवाहारमभ्यवहरति, तदप्राप्तौ कृतादिदोषदुष्टमपि निश्चेतनं, तदसंभवे तु बहुबीजानन्तकादिरहितं सचित्तमपि, यस्तु प्रथममेव सचित्तमनाभोगादिभिरभ्यवहरति तदपेक्षयाऽमी अतिचाराः संभाव्यन्त इत्यत उच्यते- सचित्तं' सचेतनं मूलकन्दादि, तथा प्रतिबद्धं । संबद्ध स्वयमचेतनमेव चेतनाववृक्षे गुन्दादि परक्रफलादि वा, तथा 'अपउल' त्ति अपक्कम(कंस)चित्तं चन्मलत एवाग्निना न संस्कृतं 'दुप्पउलियं च 'त्ति दुष्पकं च-अईस्विन्नं, आहारमिति सर्वत्र योज्यते, तेन सचित्तमाहारं सचित्तप्रतिबद्धमाहारमित्यादि, तुच्छा:-असारा औषधयस्तुच्छौषधयो यासां बहतरभक्षणेऽपि प र ... २२३ ॥ व तृप्तिः यथा चबलकवल्लफलीप्रभतयः तासां तुच्छौषधीनां 'भक्षणं' अभ्यवहरणं 'इह ' व्रते 'वर्ज-1 Jain Education Interne For Private & Personel Use Only Wjainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy