________________
श्रीनवगृह-वृन्दपरिगतेन सह क्रीडन्तीं विलोक्य तां निवेदितं जनादनादियादवानां, तैश्च सङ्ग्रामभेरीताडनपूर्व चतुरङ्गबलेन समागत्य प्रारब्धमायोधनं, मुक्ता सरोषमाकृष्टकोदण्डदण्डैर्निरन्तरशर निकर वृष्टिर्विद्याधराणामुपरि, तेष्वपि तदेव कर्त्तुं प्रवृत्तेषु शम्बेन पादपतनपूर्व कथित निजवृत्तान्तेन क्षामितो विष्णुर्बलदेवश्च ततः शम्बं तिरस्कृत्य सर्वलो - | कस्य पश्यत उद्घाहितो नभःसेनो विष्णुना कन्यकां, न चासौ व्यमुञ्चत् तच्छम्बसागरचन्द्रयोरुपरिष्टादिदं वैरम, अतिकोपवशं गतश्छिद्रान्वेषी च संपन्नो, न लेभेऽवसरं क्वचिदपकारमसौ कर्त्तुं एवं काले गच्छति समवससारा - रेवतकोद्याने विमलकेवला लोकप्रकाशितसमस्तलोकालोकः सुरासुरनरेन्द्रसंस्तूयमानासमानचतुस्त्रिंशसुरकृताभिनवनवसङ्ख्यकनककमलविनिवेशितचरणयुगलो यादवकुलतिलको भगवानरिष्टनेमिः, तद्वन्दनार्थं च निर्गतो निखिलयादव कुमारसहितो वासुदेवो, ववन्दे त्रैलोक्यस्वामिनं नेमिं भगवताऽपि प्रारब्धा | धर्मदेशना कथितं संसारासारत्वं निन्दिता विषयाः प्रकाशितं दुर्जयत्वं मोहमहामल्लस्य वर्णितो देशसर्वचारित्रल| क्षणस्तन्निहननोपायः प्रकटिता तद्विजयपूर्विका केवलज्ञानलक्ष्मीलाभपुरःसरा शाश्वत शिवसौख्यसम्प्राप्तिः, | ततः संबुद्धा अनेके प्राणिनो गृहीतवन्तः केचित्सर्वविरतिं तत्पालनासमर्थाश्चापरे देशविरतिम्, अन्येषां तु सम्य
न्यदा दतिशयः
दूवृत्ती सामायिके
।। २५२ ।।
Jain Education Inte
For Private & Personal Use Only
सागरचन्द्र
ज्ञातं
।। २५२ ।।
www.jainelibrary.org